This page has been fully proofread once and needs a second look.

तन्त्रम् ३ ]
 
काकोलूकीयकथा
 
९३
 
मेघवर्णसमीपं गतः । मेघवर्णेन सोत्सुकमालिङ्गय वार्ताग्य वार्तां पृच्छ्यमान एवमुक्त-

वान् । स्वामिन् नायं वार्ताकथनकाल:लः । कालोऽतिक्रामति परम् । तेन यूयं सर्व

एवैकैकां काष्ठिकां गृहीत्वा गच्छत । अहमपि वह्निं गृहीत्वागमिष्यामि । सह-

सैव गत्वा सर्वशत्रुसहितं शत्रुस्थानं दह्यतामिति । तथैव कृत्वा करीपूर्णकोट-

रेपुषु काष्ठादिकं दत्त्वा वहिह्निर्निक्षिप्तः । अनन्तरमेकदैव सर्वे शत्रवो निर्मूलिताः ।

दग्ध्वा च नागलोकान्तां गुहामवाप्तसकलमनोरथरिंश्चिरंजीवी पुनर्मङ्गलकल्या-

णाभ्युदयलक्षणेन घोपेषेण तस्मिन्नेव न्यग्रोधपादपे सर्वप्रकृतिसमेतं राजानं मेघव-

र्णमास्थापितवान् । अनन्तरं निर्जितारिमैचर्मेघवर्णविश्चिरंजीविनं नानाप्रकारेण संपू-

ज्य सहर्षमेवमाह । तात कथं त्वया शत्रुमध्यगतेन कालो नीतः ।
 

 
वरमग्नौ प्रदीप्ते तु प्रपात:तः पुण्यकर्मणाम ।
म् ।
न चारिजनसंसर्गो मुहूर्तमपि सेवितः ॥ ७८ ॥
 

 
स आ । भद्र
 

 
उपनतभये यो यो मार्गोंगो हितार्थकरो भवेन्
 
त्
स निपुणया बुद्ध्या सेव्यो महान् कृपणाऽपि वा ।

करिकरनिभौ ज्याघातकोताङ्कौ महास्त्रविशारदौ
वलयरचितौ स्त्
री
 
वलयरचिता स्त्री
वद्राबाहू कृतीतौ न किरीटिना ॥ ७९ ॥

 
शक्तेनापि सदा जनेन विदुपाषा कालान्तरापेक्षिणा
 

वस्तव्यं खलु वज्रपातविषमे क्षुद्रेऽपि पापे जने ।

र्वीव्यप्ग्रकरेण धूममलिनेनायासखिन्नेन किं
 

भीमेनातिबलेन मत्स्यभवने सूदा न संघट्टिताः ॥ ८० ॥

 
यद्वा तद्वा विमपतितः साधु वा गर्हितं वा
 

काळालापेक्षी हृदयनिहितं बुद्धिमान् कर्म कुर्यात् ।

किं गाण्डीवस्फुरदुरुगुणास्फालनव्यग्रपाणि-

नासील्लीलावलयितरणन्मेखलः सव्यसाची ॥ ८१ ॥

 
सिद्धिधिं प्रार्थयता जनेन विदुपाषा तेजो निगृह्य स्वर्क
 
कं
सत्त्
वोत्साहवतापि दैवाविधिपुषु स्थेयं समीक्ष्य क्रमम् ।