This page has not been fully proofread.

तन्त्रम् ३ ]
 
काकोलूकीयकथा
 
९३
 
मेघवर्णसमीपं गतः । मेघवर्णेन सोत्सुकमालिङ्गय वार्ता पृच्छयमान एवमुक्त-
वान् । स्वामिन् नायं वार्ताकथनकाल: । कालोऽतिक्रामति परम् । तेन यूयं सर्व
एवैकैकां काठिकां गृहीत्वा गच्छत । अहमपि वह्निं गृहीत्वागमिष्यामि । सह-
सैव गत्वा सर्वशत्रुसहितं शत्रुस्थानं दह्यतामिति । तथैव कृत्वा करीपपूर्णकोट-
रेपु काष्ठादिकं दत्त्वा वहिनिक्षिप्तः । अनन्तरमेकदैव सर्वे शत्रवो निर्मूलिताः ।
दग्ध्वा च नागलोकान्तां गुहामवाप्तसकलमनोरथरिंजीवी पुनर्मङ्गलकल्या-
णाभ्युदयलक्षणेन घोपेण तस्मिन्नेव न्यग्रोधपादपे सर्वप्रकृतिसमेतं राजानं मेघव-
र्णमास्थापितवान् । अनन्तरं निर्जितारिमैचवर्णविरंजीवनं नानाप्रकारेण संपू-
ज्य सहर्षमेवमाह । तात कथं त्वया शत्रुमध्यगतेन कालो नीतः ।
 
वरमग्नौ प्रदीप्ते तु प्रपात: पुण्यकर्मणाम ।
न चारिजनसंसर्गो मुहूर्तमपि सेवितः ॥ ७८ ॥
 
स आई । भद्र
 
उपनतभये यो यो मार्गों हितार्थकरो भवेन्
 
सस निपुणया बुद्धया सेव्यो महान् कृपणाऽपि वा ।
करिकरनियाघातको महास्त्रविशारी
 
वलयरचिता स्त्रीवद्राहू कृती न किरीटिना ॥ ७९ ॥
शक्तेनापि सदा जनेन विदुपा कालान्तरापेक्षिणा
 
वस्तव्यं खलु वज्रपातविषमे क्षुद्रेऽपि पापे जने ।
दवव्यप्रकरेण धूममलिनेनायासखिनेन किं
 
भीमेनातिबलेन मत्स्यभवने सूदा न संघट्टिताः ॥ ८० ॥
यद्वा तवा विपमपतितः साधु वा गर्हितं वा
 
काळापेक्षी हृदयनिहितं बुद्धिमान् कर्म कुर्यात् ।
किं गाण्डीवस्फुरदुरुगुणास्फालनव्यग्रपाणि-
नासीलीलावलयितरणन्मेखलः सव्यसाची ॥ ८१ ॥
सिद्धि प्रार्थयता जनेन विदुपा तेजो निगृह्य स्वर्क
 
सवोत्साहवतापि दैवावधिपु स्थेयं समीक्ष्य क्रमम् ।