This page has been fully proofread once and needs a second look.

९०
 
संधिविग्रहम्
 
[ तन्त्रम् ३
 
शर्वयाँर्यां तामाह । गतोऽहं भद्रे द्वारं संवृणीष्वेति । रथकारोऽप्यविज्ञात एव

प्रतिनिवृत्य स्वगृहेऽपद्वारेण प्रविश्य स्वशय्याधस्तल आत्मद्वितीयः सह शि-

ष्येणावस्थितः । असावपि हृष्टहृदयाद्य मम निरङ्कुशो दयितजनसमागम इति

दूतिकया विटमानाय्य तत्रैव निर्विशङ्कपानभोजनादाद्यनुष्ठितवती । कथमपि

चाप्राप्तरतयैव पादौ चालयन्त्या जानुप्रदेशे रथकार:रः स्पृष्टः । ततोऽसावचिन्त-

यत् । असंशयं स एव रथकारो भविष्यति । तत्कथं करणीयमिति । अस्मि
मिं-
श्
चान्तरे शपथं विटेनाभिहिता । भद्रे कथय मम वा भर्तुर्वा तव कः प्रियतर

इति । यतस्तया प्रतिपत्तिकुशलयाभिहितः । प्रष्टव्यं पृच्छासछसि । स्त्रियो हि नामैता

<flag>
लघुर्मिण्यो</flag> यत्किंचनप्रवृत्ताश्च । किं बहुना यद्यासां नासिका न म्स्युरसंशयममे-

ध्यमपि भक्षयेयुरिति संक्षेपः । यद्यहमीन्मात्रमप्यकुशलं भर्तुः शृणुयां सवः
द्यः
प्राणपरित्यागं कुर्यामिति । अथ रथकारस्तया <flag>धर्षण्या</flag> कृतकवचनत्र्व्यंभिसिततमनाः

शिष्यमवोचत् । विजयतां ममात्यन्तभक्ता दयिता । सर्वजनकाशं संमानयामि

इत्युक्त्वा शिरसि कृत्वा खट्टावासीनां सजारां राजमार्गर भ्थ्यान्तरेषु भ्रामयञ्जन-

हासमवाप्तवान् ।
 

 
इत्यष्टमी कथा समाप्ता
 

 
अतोऽहं ब्रवीभि । प्रत्यक्षेऽपि कृते दोष इति । तत्सर्वथा मूलोत्खाता वयं

विनष्टाः स्मः । सुष्टुठु खल्विदमुच्यते ।
 

 
मन्त्रिरूपा हि रिपव:वः संभाव्यास्ते विचक्षणः ।
णैः ।
ये हितं नयमुत्सृज्य विपरीतोपसेविनः ॥ ७० ॥

 
सन्तोऽपि हि विनश्यन्ति देशकालनिराकृताः ।

अप्राज्ञं मन्त्रिणं प्राप्य तमः सूर्योदये यथा ॥ ७१ ॥

 
तदापि तद्वचनमनादृत्यैव चिरंजीविनमुद्धृत्य स्दुर्गं नेतुमारब्धः। अथ निचिरंजी.
-
व्याह विश्वासार्थम् । देव किं मयैतदवस्थेनाकिंचित्करेण संगृहीतेन । किं ममैत-

स्थस्य जीवितेन । तदानंदग्निं मे दापय स्मिन्नात्मानं प्रक्षिपामीति । रक्ताक्षेण तु
तस्यान्त

तस्यान्तर्
निहित भावसूचितमाकारं ज्ञात्वाभिहितम् । किमभिग्निसंपातमिच्छति भवाम् ।
न् ।
सोऽब्रवीत् । अहं तावद्युष्मदर्थमिमामापदं प्राप्तः । दिच्छामि तेषां गैवैरनिर्या-

तनार्थमुलुलूकयोनिममौ ग्नौ <error>हुतशररिप्रभावादिति</error><fix>हुतशरीरप्रभावादिति</fix> । रक्ताक्षोऽजनीत् ।
 
ब्रवीत् ।