This page has been fully proofread once and needs a second look.

संग्रहम्
 
[ मन्त्रम् ३
 
यौवनं मन्यमाना तत्समेतापि प्रतिनक्तं शयनतलगता विपरिवर्तमानाङ्गन्यष्टिः

परं दुःखमनुभवति । अथ कदाचिद्रावीत्रौ तस्य गृहे परवित्तापहारी चौर:रः प्रविष्टः ।

तं च दृष्ट्वा सा भयोपगता विपरिवृत्य भर्तारं पीडितम गालभिङ्गैरालिङ्गितवती । तथा

च वर्तमानेऽसौ प्रीतिप्रहर्षप्रस्पन्दितरोमाश्विञ्चितशरीरः किमिदमतममंत्यद्भुतमसंभाव्यं

च मया प्राप्तमिति मत्वा समन्तादवलोकयंश्चौरमपश्यत् । पुनरचिन्तयत् । नृनून-

मेपावास्य भयान्मां समालिङ्गति । इति ज्ञात्वा तं चाब्रवीत /त् । भद्र । या ममोद्रिवि-

जते नित्यमिति । चौरोऽपि सौहार्दात् तमाह । हर्तत्र्व्यं ते न पश्यामीति ।

 
इति षष्ठी कथा समाप्ता ।
 

 
तदत्र चौरस्यापि परवित्तापहर्तुरपकारिणः श्रेयाश्चिन्त्यते । किं पुनः शरणागत-

स्याभ्युपेतस्येति । अपि चायं तैर्विप्रकृतोऽस्माकमेव पुष्टये तदवमासादाय व भवि
-
ष्यति तदीयरन्ध्रदर्शनाय वा । इति । एवमयमवध्यः । इति । तदाकर्ण्यानि
रि-
मर्द
नोऽन्यं सचिवं वक्रनासं पप्रच्छ । भद्र सांप्रतमेवं स्थिते किं कर्तव्यम् ।

सोऽब्रवीत् । देव । अवध्योऽयमिति । यतः
 

 
शत्रवोऽपि हितायैव विवदन्तः परस्परम ।
म् ।
चौरेण जीवितं दत्तं राक्षसेन तु गोयुगम् ॥ ६७ ॥

 
राजाह । कथं चैतत् । असावकथयत् ।
 

 
अथ ब्राह्मणचौरराक्षसकथा नाम सप्तमी कथा ।
 

 
अस्ति कस्यचिद् दरिद्रश्ब्राह्मणस्य प्रतिग्रहलब्धमाबालभाबादवाद् घृततैल-

वणयसयोग्याशन संवर्धितं सुपुष्टं गोयुगलम् तब ह। तच्च दृष्ट्रा धीवा चौरः कश्चिदेव

चिन्तितवान् । अथैव तदपहरिष्यामीति प्रथमप्रदोषसमये गन्तुमारब्धः

गच्छंश्च केनाप्यविज्ञातेन स्कन्धप्रदेशःशसंश्लिष्टः । अथ तेन भयात् पृष्ठः । की
टः । को
भवानिति । स च सत्यवचनमाह । नक्तंचरोऽयं ब्रह्मराक्षसः । भवानपि

कथयतु । कस्त्वमिति । सोऽब्रवीत् । अहं चौरः । तेन पुनः प्रपृष्
टः । क्व ग-
च्छति भवानिति । तेनोक्तम् । कस्यचिदुद्ब्राह्मणस्य गोयुगमर्तुमिच्छामि सबै
। त्वं
पुनः कुतो गच्छसि । अथ विज्ञातप्रत्ययो ब्रह्मराक्षसोऽप्याह । अहमपि तमेव
आप

ब्राह्म
णं ग्रहीतुं प्रवृत्तः । अथ तीतौ द्वावपि तम गायेत्र गत्वैकान्ते कामबंची।
 

 
लमन्वेषयन्तौ स्थितौ ।