This page has not been fully proofread.

संग्रहम्
 
[ मन्त्रम् ३
 
यौवनं मन्यमाना तत्समेतापि प्रतिनक्तं शयनतलगता विपरिवर्तमानाङ्गन्यष्टिः
परं दुःखमनुभवति । अथ कदाचिद्रावी तस्य गृहे परवित्तापहारी चौर: प्रविष्टः ।
तं च दृष्ट्वा सा भयोपगता विपरिवृत्य भर्तारं पीडितम गालभितवती । तथा
च वर्तमानेऽसौ प्रीतिप्रहर्षप्रस्पन्दितरोमाश्वितशरीरः किमिदमतममंभाव्यं
च मया प्राप्तमिति मत्वा समन्तादवलोकचौरमपश्यन । पुनरचिन्तयत् । नृन-
मेपास्य भयान्मां समालिङ्गति । इति ज्ञात्वा तं चाब्रवीत / भद्र । या ममोद्रि-
जते नित्यमिति । चौरोऽपि सौहार्दात् तमाह । हर्तत्र्यं ते न पश्यामीति ।
इति षष्ठी कथा समाप्ता ।
 
तदत्र चौरस्यापि परवित्तापहर्तुरपकारिणः श्रेयाश्चन्त्यते । किं पुनः शरणागत-
स्याभ्युपेतस्येति । अपि चायं तैर्विप्रकृतोऽस्माकमेव पुष्टयेतदवमादाय व भवि
ष्यति तदीयरन्ध्रदर्शनाय वा । इति । एवमयमवध्यः । इति । तदाकर्ण्यानि
मनोऽन्यं सचिवं वक्रनासं पप्रच्छ । भद्र सांप्रतमेवं स्थिते किं कर्तव्यम् ।
सोऽब्रवीत् । देव । अवध्योऽयमिति । यतः
 
शत्रवोऽपि हितायैव विवदन्तः परस्परम ।
चौरेण जीवितं दत्तं राक्षसेन तु गोयुगम ॥ ६७ ॥
राजाह । कथं चैतत् । असावकथयत् ।
 
अथ ब्राह्मणचौरराक्षसकथा नाम सप्तमी कथा ।
 
अस्ति कस्यचिद् दरिद्रश्राह्मणस्य प्रतिमहलब्धमाबालभाबाद घृततैल-
वणयबसयोग्याशन संवर्धितं सुपुष्टं गोयुगलम् तब हष्ट्रा धीरः कश्चिदेव
चिन्तितवान् । अथैव तदपहरिष्यामीति प्रथमप्रदोषसमये गन्तुमारब्धः।
गच्छंच केनाप्यविज्ञातेन स्कन्धप्रदेशः । अथ तेन भयात पृष्ठः । की
भवानिति । स च सत्यवचनमाह । नक्तंचरोऽयं मह्मराक्षसः । भवानपि
कथयतु । कस्त्वमिति । सोऽब्रवीत् । अहं चौरः । तेन पुनः प्रष्ट
च्छति भवानिति । तेनोक्तम् । कस्यचिदुब्राह्मणस्य गोयुगमहमिच्छामि सबै
पुनः कुतो गच्छसि । अथ विज्ञातप्रत्ययो ब्रह्मराक्षसोऽप्याह । अहमपि तमेव
आपणं महीतुं प्रवृत्तः । अथ ती द्वावपि तम गायेका कामबंची।