2023-12-26 05:57:09 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९४५
 
''
वदन्ति । अत्रोक्तं भर्तृहरिणा आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते ।

अन्तर्भावाच तेनासौ कर्मणा न सकर्मकः ॥ ( वाक्यप ० ) इति ।

४ अर्थक्रियाकारित्वम् । यथा यत्सत् तत्क्षणिकम् इत्यादौ इति बौद्धा

आहुः । ५ प्रामाणिकत्वम् इत्यन्य आहुः ।
 

 
<
सत्यकार: – >
सत्यस्य कारः ( विसार इति प्र० ) ( मिताक्षरा अ० २
 
··

श्लो० ६१ ) ।
 
सत्त्यत्वम् –

 
<सत्त्यत्वम्>
यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् । तस्यैवार्थस्य

सत्यत्व माहुस्त्रय्यन्तवे दिनः ॥ ( सर्व० सं० पृ० ३०९ पाणि० ) ।
सत्यम् -

 
<सत्यम्>
१ प्रमितिविषयः । यथा घटपटादि सर्वे जगत् सत्यम् । यथा

वा वेदान्तिमते भूतपञ्चकम् । अत्रार्थे व्युत्पत्तिः सन्ति पृथिव्यप्तेजांसि

व त्यौ बाय्वाकाशौ च इति । तथा च श्रुतिः सञ्च व्यञ्च भूतपञ्चकम्

तं च सत्त्यमित्याचक्षते ( बृह० उ० २१३/१-३) ( तैत्ति० उ०

२१६ । १ ) इति । २ यथार्थकथनम् । यथा सत्यं ब्रूयात्प्रियं ब्रूयान्न

ब्रूयात्सत्त्यमप्रियम् ( मनु० ४।१३८) इत्यादौ सत्यशब्दस्यार्थ: ।
.

तदुक्तं ब्रह्मपुराणे यथार्थकथनं यच्च सर्वलोकसुखप्रदम् । तत्सत्यमिति

विज्ञेयमसत्त्यं तद्विपर्ययः ॥ इति । ३ नान्दीमुखश्राद्धयो देवताविशेषः ।

अत्रोक्तम् इष्टिश्राद्धे ऋतुर्दक्षः सत्त्यो नान्दीमुखे वसुः ( श्राद्धत० )

इति । ४ कृतयुगम् । अत्रेदमधिकं ज्ञेयम् संधिसंध्यंशाम्यां सहितं

वर्षाः इति । ५ शपथः । शपथरूपसत्त्यस्यापालने दोषो यथा कृत्व

सत्ययुगमानं तु दैवमानेन ४८०० वर्षाः मनुष्यमानेन १७२८०००

शपथरूपं यः सत्यं हन्ति न पालयन् । स कृतन्नः कालसूत्रे वसेदेव

चतुयुगम् ॥ ( ब्रह्मवै० पु० प्र० अ० ३८) इति । ६ यथार्थज्ञानम् ।

यथा सत्यरजते इदं रजतम् इति ज्ञानम् । अत्र याथार्थ्यं च तदभाषवति
"

बाध्यम् । यथा सत्यं ज्ञानमनन्तं ब्रह्म ( तै० उप० २।१ ) इत्यादी

सध्प्रकारकत्वाभावः । तदेव ज्ञाने सत्यत्वम् इति ज्ञेयम् । ७ त्रिकाला-

परमात्मा सत्त्यः इति वेदान्तिन आहुः । ८ तपोलोकादूर्ध्वस्थो लोकवि-

शेषः इति पौराणिका आहुः । भत्रोच्यते षड्गुणेन तपोलोकात्सत्त्यलोको
 

११९ न्या० को
 
-