This page has not been fully proofread.

न्यायकोशः ।
 
९४५
 
'' वदन्ति । अत्रोक्तं भर्तृहरिणा आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते ।
अन्तर्भावाच तेनासौ कर्मणा न सकर्मकः ॥ ( वाक्यप ० ) इति ।
४ अर्थक्रियाकारित्वम् । यथा यत्सत् तत्क्षणिकम् इत्यादौ इति बौद्धा
आहुः । ५ प्रामाणिकत्वम् इत्यन्य आहुः ।
 
सत्यकार: – सत्यस्य कारः ( विसार इति प्र० ) ( मिताक्षरा अ० २
 
·· श्लो० ६१ ) ।
 
सत्त्यत्वम् – यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् । तस्यैवार्थस्य
• सत्यत्व माहुस्त्रय्यन्तवे दिनः ॥ ( सर्व० सं० पृ० ३०९ पाणि० ) ।
सत्यम् -१ प्रमितिविषयः । यथा घटपटादि सर्वे जगत् सत्यम् । यथा
वा वेदान्तिमते भूतपञ्चकम् । अत्रार्थे व्युत्पत्तिः सन्ति पृथिव्यप्तेजांसि
व त्यौ बाय्वाकाशौ च इति । तथा च श्रुतिः सञ्च व्यञ्च भूतपञ्चकम्
तं च सत्त्यमित्याचक्षते ( बृह० उ० २१३/१-३) ( तैत्ति० उ०
२१६ । १ ) इति । २ यथार्थकथनम् । यथा सत्यं ब्रूयात्प्रियं ब्रूयान्न
ब्रूयात्सत्त्यमप्रियम् ( मनु० ४।१३८) इत्यादौ सत्यशब्दस्यार्थ: ।
. तदुक्तं ब्रह्मपुराणे यथार्थकथनं यच्च सर्वलोकसुखप्रदम् । तत्सत्यमिति
विज्ञेयमसत्त्यं तद्विपर्ययः ॥ इति । ३ नान्दीमुखश्राद्धयो देवताविशेषः ।
• अत्रोक्तम् इष्टिश्राद्धे ऋतुर्दक्षः सत्त्यो नान्दीमुखे वसुः ( श्राद्धत० )
इति । ४ कृतयुगम् । अत्रेदमधिकं ज्ञेयम् संधिसंध्यंशाम्यां सहितं
वर्षाः इति । ५ शपथः । शपथरूपसत्त्यस्यापालने दोषो यथा कृत्व
सत्ययुगमानं तु दैवमानेन ४८०० वर्षाः मनुष्यमानेन १७२८०००
शपथरूपं यः सत्यं हन्ति न पालयन् । स कृतन्नः कालसूत्रे वसेदेव
चतुयुगम् ॥ ( ब्रह्मवै० पु० प्र० अ० ३८) इति । ६ यथार्थज्ञानम् ।
• यथा सत्यरजते इदं रजतम् इति ज्ञानम् । अत्र याथार्थ्यं च तदभाषवति
" बाध्यम् । यथा सत्यं ज्ञानमनन्तं ब्रह्म ( तै० उप० २।१ ) इत्यादी
सध्प्रकारकत्वाभावः । तदेव ज्ञाने सत्यत्वम् इति ज्ञेयम् । ७ त्रिकाला-
परमात्मा सत्त्यः इति वेदान्तिन आहुः । ८ तपोलोकादूर्ध्वस्थो लोकवि-
शेषः इति पौराणिका आहुः । भत्रोच्यते षड्गुणेन तपोलोकात्सत्त्यलोको
 
११९ न्या० को •
 
-