This page has not been fully proofread.

न्यायकोशः ।
 
संस्कारशेषः सर्ववृत्तिप्रत्यस्तमये परं वैराग्यमाश्रितस्य
केशानां निरोधसमर्थो निर्बीजः समाधिरसंप्रज्ञात पदवेदनीयः संस्कारशेषता-
व्यपदेश्यश्चित्तस्यावस्थाविशेषः । तदुक्तम् विरामप्रत्ययाभ्यासपूर्वः संस्कार-
शेषोन्यः (पात० सू० ११ १८) ( सर्व० सं० पृ० ३८६ पात० ) इति ।
संस्कारस्कन्धः - वेदना स्कन्धनिबन्धना रागद्वेषादयः क्लेशा उपक्केशा
• मदमानादयो धर्माधर्मौ च संस्कारस्कन्धः ( सर्व० सं० पृ० ४० ब
संस्त्यायः– निवासः (कैय० ७।३।१४ ) ।
 
बौ० ) ।
 
संस्थानम् - १ [क] अवयवसमुच्चयः । यथा सहजसंस्थानशून्यचरणवान्
• • खञ्जः इत्यादौ संस्थानशब्दस्यार्थ: (श० प्र० श्लो० ९४ टी० पृ० ११८)।
"[ख] केचित्तु अवयवारम्भकसंयोगविशेष इत्याहुः । [ग]
• रचना विशेषः । घ ] प्रचयाख्यः संयोगः ( न्या० वा० १/१४
पृ० ८१ ) । २ सम्यक् स्थितिः । ३ आकारः । ४ चिह्नम् इत्यजय
'आह । ५ मृत्युः । ६ चतुष्पथश्च इति काव्यज्ञा आहुः ।
 
संहतम् - १ मिलितम् । सांख्यास्तु आरम्भकसंयोगयुक्तम् इत्याङः
 
( सांख्यभा० १९६६ ) । २ संघातः ।
 
X
 
2:
 
"
 
संहारः- १ [क] प्रलयः ( हेमच० ) । यथा चतुर्णी महाभूतानां
सृष्टिसंहारविधिरुच्यते ( प्रशस्त ० ) इत्यादौ संहारशब्दस्यार्थः । [स]
ध्वंसशब्दवदस्यार्थीनुसंधेयः । २ संक्षेपः । ३ नरकविशेषः । ४ विस-

र्जनम् । ५ कालिकाभैरवविशेषः इति तान्त्रिका आहुः । ते चाथै
• संहारश्चाष्टभैरवाः ॥ (तन्त्रसा० ) ( वाच० ) इति ।
असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्त एव च । कपाली भीषण क्षेत्र
संहिता – १ मन्वादिप्रणीतं धर्मशास्त्रम् पुराणम् इतिहासादि ब /
'२ वेदभागः । यथा ऋक्संहिता यजुःसंहिता सामसंहिता चेति / स
क्वचिन्मन्त्ररूपः कचिच्च कर्मप्रतिपादकः कचित्तु गानरूपः ३
 

विज्ञेयम् ।
 
सनिकर्ष
 
·३ शाब्दिकास्तु खारसिकार्धमात्राकालव्यवायेनैवोच्चारणम् / यथा सुधु
 
• पास्यः दध्यत्र इति संहिता इत्याहुः । तथा च सूत्रम् परः
• संहिता (पाणि० १।४।१०९) इति । अत्र व्याकरण नियमः संहितैय
 
-
 
4,
 
-
 
-
 
-