2023-12-26 05:46:37 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९३६
 
न्यायकोशः ।
 
संसर्गाभावत्वं च संसर्गारोपजन्यप्रतीतिविषयाभावत्वमेव अखण्डोपाधि

वेत्याहुः ( त० प्र० ४ पृ० ५७ ) । संसर्गाभावग्रहे प्रतियोगि

योग्यतैव तन्त्रम् । यत्त संसर्गाभावग्रहे प्रतियोग्यधिकरणोभययोग्यत्वं

तन्त्रम् इति कैश्चिदुक्तम् । तन्न समीचीनम् । आकाशे रूपात्यन्ताभाव

प्रत्यक्षस्य निवृत्तः कोलाहलः इति ध्वंसप्रत्यक्षस्य चानुपपरया
 

अधिकरणयोग्यतापेक्षा
 
नास्ति ( सर्वे० पृ० २३१ औलू० )

( वै० उ० ९/११८) (३० वि० ९/११८ पृ० ३८१ ) ॥
 
तद्र हे
 
● अत एव
 

वक्संयुक्त काल विशेषणतया वायुस्पर्शनाशप्रत्यक्षं पक्षधर मिश्रैः स्वीकृतम् /

[ख] अन्योन्याभावभिन्नः अभावः ( त० प्र० ) (मु० ११० ४२)।

यथा नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः (३०

९।१।१० ) इति सूत्रे प्रतिपाद्यः अभावः । ध्वंसप्रागभावयोः किंचि
 

विज्ञेयम् । लक्षणस्यायमर्थः । गेहे घटस्य यः संसर्गः स
 

संबन्धावच्छिन्नप्रतियोगिताकत्वानङ्गीकारे तु इदं लक्षणान्तरम् इति
 

संयोगस्तस्य
 
वडव
 
गह
 
वि०
 
प्रतिषेधः ।
स च यदि कदाचिदपि न घटस्तदात्यन्ताभाव एव भविष्यतः

प्रागभावः भूतस्य प्रध्वंसाभावः इति वैशेषिका आहुः (वै०३०

९।१।१० ) । अथ वा सतः पूर्व तत्र वर्तमानस्य घटस्यैव गेहसंसर्ग-

प्रतिषेधः गेहे संसर्गाभावः । तद्विशेषोत्यन्ताभावः नास्ति गेहे घटः इति

प्रत्यक्षविषयः इति समुदितसूत्रार्थः इति नैयायिका आहुः (

निपातेन धातुना च बोध्यते । तत्र निपातेन प्रातिपदिकार्थाभाव

९/१/१० पृ० ३८४ ) । अत्रेदं बोध्यम् । संसर्गाभावश्च नादिन

बोधने अनुयोगिनि सप्तम्यपेक्षा । यथा गेहे घटो नास्ति इत्यादौ ।

विभक्त्यर्थ संसर्गाभावस्य धात्वर्थादौ बोधने तु नायं नियमः / क्या

गगनं न पश्यति न कलअं भक्षयेत् इत्यादौ । तत्र दर्शने गगनक

त्वस्य कलशभक्षणे च बलवदनिष्टासाधनत्वस्य नजा संसर्गाभावल्य

बोधनात् न तत्र सप्तम्यपेक्षा इति । प्रातिपदिकार्थस्यात्यन्ताभावबोध-

(वै
 
क्रियाविशेष्यतावच्छेदकतया
 
भानम् । यथा नास्ति गेहे घटः इत्यादी
घटस्य गृहवृत्तित्वाभावो बोध्यते इत्याहुः (वै० वि० ९/१/१
 
भानम् । यथा नास्ति गेहे घटः इत्यादी
 
x