This page has not been fully proofread.

९३६
 
न्यायकोशः ।
 
• संसर्गाभावत्वं च संसर्गारोपजन्यप्रतीतिविषयाभावत्वमेव अखण्डोपाधि
वेत्याहुः ( त० प्र० ४ पृ० ५७ ) । संसर्गाभावग्रहे प्रतियोगि
योग्यतैव तन्त्रम् । यत्त संसर्गाभावग्रहे प्रतियोग्यधिकरणोभययोग्यत्वं
तन्त्रम् इति कैश्चिदुक्तम् । तन्न समीचीनम् । आकाशे रूपात्यन्ताभाव
• प्रत्यक्षस्य निवृत्तः कोलाहलः इति ध्वंसप्रत्यक्षस्य चानुपपरया
 
अधिकरणयोग्यतापेक्षा
 
नास्ति ( सर्वे० पृ० २३१ औलू० )
( वै० उ० ९/११८) (३० वि० ९/११८ पृ० ३८१ ) ॥
 
तद्र हे
 
● अत एव
 
वक्संयुक्त काल विशेषणतया वायुस्पर्शनाशप्रत्यक्षं पक्षधर मिश्रैः स्वीकृतम् /
[ख] अन्योन्याभावभिन्नः अभावः ( त० प्र० ) (मु० ११० ४२)।
यथा नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः (३०
९।१।१० ) इति सूत्रे प्रतिपाद्यः अभावः । ध्वंसप्रागभावयोः किंचि
 
विज्ञेयम् । लक्षणस्यायमर्थः । गेहे घटस्य यः संसर्गः स
 
संबन्धावच्छिन्नप्रतियोगिताकत्वानङ्गीकारे तु इदं लक्षणान्तरम् इति
 
संयोगस्तस्य
 
वडव
 
गह
 
वि०
 
प्रतिषेधः । स च यदि कदाचिदपि न घटस्तदात्यन्ताभाव एव भविष्यतः
प्रागभावः भूतस्य प्रध्वंसाभावः इति वैशेषिका आहुः (वै०३०
९।१।१० ) । अथ वा सतः पूर्व तत्र वर्तमानस्य घटस्यैव गेहसंसर्ग-
प्रतिषेधः गेहे संसर्गाभावः । तद्विशेषोत्यन्ताभावः नास्ति गेहे घटः इति
• प्रत्यक्षविषयः इति समुदितसूत्रार्थः इति नैयायिका आहुः (
निपातेन धातुना च बोध्यते । तत्र निपातेन प्रातिपदिकार्थाभाव
९/१/१० पृ० ३८४ ) । अत्रेदं बोध्यम् । संसर्गाभावश्च नादिन
बोधने अनुयोगिनि सप्तम्यपेक्षा । यथा गेहे घटो नास्ति इत्यादौ ।
विभक्त्यर्थ संसर्गाभावस्य धात्वर्थादौ बोधने तु नायं नियमः / क्या
गगनं न पश्यति न कलअं भक्षयेत् इत्यादौ । तत्र दर्शने गगनक
त्वस्य कलशभक्षणे च बलवदनिष्टासाधनत्वस्य नजा संसर्गाभावल्य
बोधनात् न तत्र सप्तम्यपेक्षा इति । प्रातिपदिकार्थस्यात्यन्ताभावबोध-
(वै
 
क्रियाविशेष्यतावच्छेदकतया
 
• घटस्य गृहवृत्तित्वाभावो बोध्यते इत्याहुः (वै० वि० ९/१/१
 
भानम् । यथा नास्ति गेहे घटः इत्यादी
 
x