2023-12-26 05:44:25 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९३४
 

 
न्यायकोशः ।
 

 
घटेनानियेन । अतो नित्यानित्यसाधर्म्यादनिवृत्तः संशयः (वात्स्या

५।१।१४ ) इति । अत्र नित्यानित्यसाधर्म्यात् इति पदं संशय-

कारणोपलक्षणम् । हेतुज्ञाने अप्रामाण्यशङ्काधानद्वारा साध्यसंशयात्

सत्प्रतिपक्षदेशनाभासोयम् ( गौ० वृ० ५/१/१४ ) । [ख] य

समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते स संशयसमः सव्यभिचार

एव ( वात्स्या० १९।२।७ ) । [ग] समानधर्मदर्शनादियत्किंचित्संशय-

कारणबलात्संशयेन प्रत्यवस्थानम् । यथा शब्दः अनित्यः कार्यत्वाइट-

कार्यत्वा निर्णायकाद नित्यत्वं निर्णीयते तथैन्द्रियकत्वात्संशयकारणाद-

वदित्युक्ते सामान्ये गोत्वादौ दृष्टान्ते घटे चैन्द्रियकत्वं तुल्यम् । यथा

नित्यत्वं संदिह्यताम् ( गौ० वृ० ५/१/१४ ) । तथा चोक्तम् संदेह

हेतुसद्भावात्सति निर्णयकारणे । संशयस्य प्रसङ्गो यः स संशयसभो

मतः ॥ ( ता० र० प० २ श्लो० ११६ ) इति । घ । साधारण
-

धर्म प्रदर्थ संशयोद्भावनम् । यथा शब्दः अनित्यः कार्यत्वादित्याद

शब्दस्यानित्येन घटेन सह कार्यत्वरूपं साधर्म्यं यथा अस्ति तथा

शब्दत्वेन सह श्रावणप्रत्यक्षविषयत्वं साधर्म्यमस्ति इत्युभयसाधर्म्यदर्शना

संशय: स्यात् । एकपरिशेषे नियामकाभावात् (नील० पृ०४४) इति ।

 
<
संसर्गः>
१ [क संबन्धः । यथा पक्षे साध्य संसृष्टत्वज्ञान मनुमितिकारण र

(मु० २ ) इत्यादौ । [ख] संसर्गताख्यविषयतावान् । यथा शाब्दबोचे
 
-
 

नित्येन
 
(4
 
इत्यादौ घटवद्भुतलम् इति शाब्दबोधीयः संयोगाख्यः संसर्गः । २३

चैकपदार्थे अपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते (ग० व्यु० १ )

हारशास्त्रज्ञास्तु विभागानन्तरं यत्तव मम च धनं तदावयोः इति कृतसमये

नैकत्रावस्थानरूपो धनसंबन्ध: (संसृष्टि: ) संसर्ग: इत्याहुः । ३ धर्मज्ञा

हत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गाप

पातकि संबन्ध इत्याहुः । पातकिसंसर्गस्य पापहेतुत्वमाह मनुः ब्रह्म-

तैः सह ॥ ( मनु० अ० ११ श्लो० ५४ ) यो येन पतितेनेषां संसर्ग

याति मानवः । स तस्यैव व्रतं कुर्यात्तसंसर्गविशुद्धये ॥ ( मनु

अ० ११ श्लो० १८९) । प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन में
 
/