This page has not been fully proofread.

न्यायकोशः ।
 
९३९
 
क्वचिदनुपलभ्यमाने संशयः । किं सन्नोपलभ्यत उतासत् इति संशयो
भवति । विशेषापेक्षा पूर्ववत् । पूर्वः समानोनेकश्च धर्मो ज्ञेयस्थः ।
उपलब्भ्यनुपलब्धी पुनर्ज्ञातृस्थे । एतावता विशेषेण पुनर्वचनम् । समान-
धर्माधिगमात् समानधर्मोपपत्तेर्विशेषस्मृत्यपेक्षो विमर्श इति । स्थानवतां
लक्षणवचन मिति समानम् ( वात्स्या० ११ ११२३) । वार्तिककृतस्तु
समानो हि धर्मः यो विवक्षिततज्जातीयवृत्तित्वे सति अन्यजातीयवृत्तिः
सः । अयं साधारणो धर्म उपलभ्यमानः संशयहेतुः (न्या० वा० १ । २३
पृ० ९३ ) इत्याहुः । अत्रायं विशेषः । समानधर्मवत्तया धर्मिंज्ञान-
स्यान्वयव्यतिरेकाभ्यां संशयहेतुत्वमवधार्यते ( न्या० म० ४ पृ० ३४ ) ।
तदर्थश्च तत्कोटिसाधारणधर्मवत्तया धर्मिज्ञानस्य तत्कोटिसंशयहेतुत्वम-
वार्यते । अन्वयव्यतिरेकेति तुरगादौ वेगेन गच्छतोनेकवृक्षेन्द्रिय-
● संनिकर्षेपि यस्यैव धर्मिणो ज्ञानं तत्रैव पनसत्वादिसंशयः नान्यत्र इति
धर्मिनियमार्थम् । धर्मिज्ञानस्योत्कटकोटिकसंशयहेतुत्वमिति भावः ( त०
प्र० ख० ४ पृ० १३० - १३१ ) । अनेकप्रत्ययहेतुधर्मानेकधर्मः । यत
एव प्रत्ययो भवति इदमेकमनेकम् इति। तत्रैक प्रत्ययहेतुरभेदः । अनेक
प्रत्ययहेतुधर्मो विशेषः । यथा शब्दस्य विभागजस्वम् । सामान्य विशेष-
समवायेभ्यः शब्दस्य सदादिना विशेषेण निर्भक्तस्य तस्मिंस्तु द्रव्यं गुणः
कर्म वा इति विभागजत्वात्संशय इत्याहुः (न्या० वा० १ । २३ पृ० ९५ ) ।
विप्रतिपत्तिजन्य संशयस्योदाहरणान्तरं यथा एको ब्रूते शब्दो नित्यः इति ।
अपरः अनित्यः इति । तयोर्विप्रतिपस्या मध्यस्थस्य पुंसो विशेषमपश्यतो
भवति संशयः किमयं शब्दः अनित्य उत नित्यः इति ( त० मा०
 
-
 
पृ० ४२ ) । संशयस्य निर्णायकाभावसहकृताः साधारणधर्मासाधारण-
धर्मविप्रति
 
• सद्यथा ( १) स्थाणुपुरुषयोः साधारणधर्ममूर्ध्वतादिलक्षणं पुरोवर्तिन्यु-
कृतो वात्स्यायनाः पक्षिलखामिनः आहुः (त० १० परि० १०) ।
 
पलभ्य स्थाणुपुरुषौ स्मृत्वा विशेष जिज्ञासायां स्थाणुत्वनिधायकं वक्र-
कोटरादिकं पुरुषत्वनिश्चायकं शिरःपाण्यादिकं चानुपलभमानस्य दोलाय-
मानं संशयज्ञानमुत्पद्यते किमयं स्थाणुर्वा पुरुषो वा इति । (२) शन्दे
 
११७ न्या० को०