2023-12-26 05:37:04 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९२७
 
सावनसौराख्यभेदात् । तत्र चान्द्रः चैत्रशुक्ल प्रतिपदादिफाल्गुनदर्शान्तः ।

सावनः षष्ट्युत्तरशतत्रयाहोरात्रात्मकः । सौरस्तु मेषादिमीनान्त: ( पु०

चि० पृ० ९ ) ।

 

 
<
संवरः>
आस्रवनिरोधः । येनात्मनि प्रविशत्कर्म प्रतिषिष्यते स गुप्तिस-
-
 

मित्यादिः ( सर्व० सं० पृ० ७८ आई० ) ।

 
<
संवाद :>
१ समयवादः ( वात्स्या० ४१२२४५) । यथा ज्ञानग्रहणा-

भ्यासस्तद्विद्यैः सह संवादः ( गौ० ४।२।४५ ) इत्यादौ संवादशब्द-

स्यार्थः । २ संमतिः । ३ अविरुद्धार्थज्ञानम् ।
 

 
<
संवादकः- >
पूर्वोक्तसंवादकर्ता । पूर्वमुपदर्शितमर्थ प्रापयन्संवादक उच्यते

इति बौद्धा आहुः ( न्या० बि० टी० पृ० ३) ।

 
<
संवाह: - >
प्राकार परिखायुक्तः श्रेणीधर्मान्वितो देश: (कैयटः ७/३ । १४) ।
संवित् —

 
<संवित्>
अत्रोच्यते द्वयी संविद्वस्तुनो भूतशालिनः । एका सा स्पष्टविष

तन्मात्रविषया परा ॥ तन्मात्र विषया वापि द्वयी साथ निगद्यते । प्रति
.

योगिनि दृश्ये च घटादिप्रतियोगिनः ॥ (सर्व० सं० १० ४३० शां० ) ।

 
<
संवृतिः - >
असत्प्रकाशनशक्तिरविद्या संवृतिरिति पर्यायाः ( सर्व० सं० पृ०
 
P
 

४३९ शां० ) ।

 
<
संशय:
 
सं-
-
>
१ [क] एकस्मिन्धर्मिणि विरुद्धनान/कोटिकं ज्ञानम् (त० सं० ) ।

इदं तु बोध्यम् । संशयश्च प्रत्यक्षरूपः संनिकर्षजन्यत्वात् इति । अत

एवोक्तम् परोक्षज्ञानमनाहार्य निश्चयश्चेति सिद्धान्तात् इति । संशयो न्याय-

स्याङ्गं भवति । यस्मान्नानुपलब्धे न निर्णीते न्यायः प्रवर्तते अपि तु

दिग्धे (न्या० वा० १पृ० १४) । अत्र विशेषादर्शनम् कोटिद्वयस्मरणम्

पृ० १३१ ) । संशयलक्षणं तु स्वीयैककोटिप्रकारतावच्छिन्न प्रतिबध्यता-

धर्मिज्ञानं च संशयमात्रे हेतुः इति विज्ञेयम् ( सि० च० ) ( त० प्र० ४

निरूपित प्रतिबन्धकतावच्छेद की भूता पर कोटिप्रकारताशालिज्ञानत्वम् ( दि०

गु० ) । अत्र संशयीयविषयतायाः प्रतिबन्धकतावच्छेदकत्वकथनं च

संशये विशेष्यताद्वयम् इति पक्षाभिप्रायेणेति विज्ञेयम् । संशये च उभय-