This page has not been fully proofread.

न्यायकोशः ।
 
९२७
 
सावनसौराख्यभेदात् । तत्र चान्द्रः चैत्रशुक्ल प्रतिपदादिफाल्गुनदर्शान्तः ।
सावनः षष्ट्युत्तरशतत्रयाहोरात्रात्मकः । सौरस्तु मेषादिमीनान्त: ( पु०
चि० पृ० ९ ) ।

 
संवरः – आस्रवनिरोधः । येनात्मनि प्रविशत्कर्म प्रतिषिष्यते स गुप्तिस-
-
 
• मित्यादिः ( सर्व० सं० पृ० ७८ आई० ) ।
संवाद :– १ समयवादः ( वात्स्या० ४१२२४५) । यथा ज्ञानग्रहणा-
भ्यासस्तद्विद्यैः सह संवादः ( गौ० ४।२।४५ ) इत्यादौ संवादशब्द-
स्यार्थः । २ संमतिः । ३ अविरुद्धार्थज्ञानम् ।
 
संवादकः- पूर्वोक्तसंवादकर्ता । पूर्वमुपदर्शितमर्थ प्रापयन्संवादक उच्यते
इति बौद्धा आहुः ( न्या० बि० टी० पृ० ३) ।
संवाह: - प्राकार परिखायुक्तः श्रेणीधर्मान्वितो देश: (कैयटः ७/३ । १४) ।
संवित् — अत्रोच्यते द्वयी संविद्वस्तुनो भूतशालिनः । एका सा स्पष्टविष
तन्मात्रविषया परा ॥ तन्मात्र विषया वापि द्वयी साथ निगद्यते । प्रति
. योगिनि दृश्ये च घटादिप्रतियोगिनः ॥ (सर्व० सं० १० ४३० शां० ) ।
संवृतिः - असत्प्रकाशनशक्तिरविद्या संवृतिरिति पर्यायाः ( सर्व० सं० पृ०
 
P
 
४३९ शां० ) ।
संशय:
 
सं-
-१ [क] एकस्मिन्धर्मिणि विरुद्धनान/कोटिकं ज्ञानम् (त० सं० ) ।
इदं तु बोध्यम् । संशयश्च प्रत्यक्षरूपः संनिकर्षजन्यत्वात् इति । अत
एवोक्तम् परोक्षज्ञानमनाहार्य निश्चयश्चेति सिद्धान्तात् इति । संशयो न्याय-
स्याङ्गं भवति । यस्मान्नानुपलब्धे न निर्णीते न्यायः प्रवर्तते अपि तु
दिग्धे (न्या० वा० १पृ० १४) । अत्र विशेषादर्शनम् कोटिद्वयस्मरणम्
पृ० १३१ ) । संशयलक्षणं तु स्वीयैककोटिप्रकारतावच्छिन्न प्रतिबध्यता-
धर्मिज्ञानं च संशयमात्रे हेतुः इति विज्ञेयम् ( सि० च० ) ( त० प्र० ४
निरूपित प्रतिबन्धकतावच्छेद की भूता पर कोटिप्रकारताशालिज्ञानत्वम् ( दि०
गु० ) । अत्र संशयीयविषयतायाः प्रतिबन्धकतावच्छेदकत्वकथनं च
• संशये विशेष्यताद्वयम् इति पक्षाभिप्रायेणेति विज्ञेयम् । संशये च उभय-