2023-12-26 05:35:31 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९२६
 
न्यायकोशः ।
 
रम्भकेंशौ (तन्त्ववयवे ) कर्मोत्पद्यते । तेनांश्वन्तराद्विभागः क्रियते ॥

विभागाच्च तन्त्वारम्भकसंयोगविनाशः । संयोगविनाशात्तन्तुविनाशे ।

तदाश्रितस्य तन्त्वन्तरसंयोगस्य विनाशः ( प्रशस्त० पृ० ३२) इते । ।

संयोगजश्च चतुर्विधः । कचित् एकसंयोगजन्य एकसंयोगः संयोगद्वय-

जन्य एकसंयोगः बहुसंयोगजन्य एकसंयोगः एकसंयोगजन्यं संयोगद्वयं

चेति । तत्राद्यः तन्तुवीरणसंयोगात्पटवीरणसंयोगः ।

तन्तुभ्यामाकाशस्य यौ द्वौ संयोगौ ताभ्यां जायमानो द्वितन्तुकपटाकाश
 
• द्वाभ्यां
द्वितीयः
 

संयोगः । तृतीयः दशभिस्तन्तुभिराकाशस्य ये दश
 

संयोगास्तैर्जायमान
 
विति । अयमाशयः । यत्र द्रव्यानारम्भकः
 

दशतन्तुकपटस्यैक आकाशसंयोगः । चतुर्थस्तु द्रव्यानारम्भको

पार्थिवजलपरमाण्वोः संयोगस्तेन जायमानौ यणुकारम्भकौ द्वौ सं

स्ततो घणुकारम्भकौ द्वौ संयोगौ । ततो युगपद्व्यणुकद्वयं (पार्थिक
'

जलच्यणुकद्वयम् ) उत्पद्यते । तत्र पार्थिवद्व्यणुकस्य
 
संयोगा
संयोग
 
जलपरमाणुनेका
 

संयोगः जलद्व्यणुकस्य पार्थिवपरमाणुना अपरः संयोग क्षेत

पूर्वोक्तानारम्भकसंयोगेनैकेनैवोत्पद्यते । कारणाकारणसंयोगेन कार्या

संयोगजननावश्यंभावादिति ( प्रशस्त ० गु० पृ० ३१ ) (70

परि० ११ पृ० २००) । संयोगस्तु विभागादाश्रयनाशाद्वा
 

(वै० ७७२१९ )
 
( भा०प०
 
गु० श्लो०
 

( न्या० म० १ ) ( त० दी० ) । आश्रयनाशात्संयोगनाश

स्यैकतन्त्ववयवे कर्म । ततो विभागः / तत आरम्भकसंयोगना

तन्तुद्वयं चिरसंयुक्तमनुत्पन्नक्रियं च वर्तते तत्र तावत् संयुक्तत

ततस्तन्तुनाशः । ततः संयोगनाशः इति बोध्यम् ( त० व०

पृ० २०१ ) । २ धर्मशास्त्रज्ञास्तु उदयात्प्राग्दशम्याः

रिष्टा प्रवेशस्तु तस्मात्तं परिवर्जयेत् ॥ (ति० त० ) (

इत्याहुः । तदुक्तम् उदयात्माग्दशम्यास्तु शेषः संयोग उच्यते

 
<
संवत्सरः - >
द्वादशमासात्मकः कालविशेषः । द्वादश मासाः
 


 
؟
 
परि
 
शेषः
 
'वाच०)
संवत
संवत त्रिविध