This page has not been fully proofread.

९२६
 
न्यायकोशः ।
 
• रम्भकेंशौ (तन्त्ववयवे ) कर्मोत्पद्यते । तेनांश्वन्तराद्विभागः क्रियते ॥
विभागाच्च तन्त्वारम्भकसंयोगविनाशः । संयोगविनाशात्तन्तुविनाशे ।
तदाश्रितस्य तन्त्वन्तरसंयोगस्य विनाशः ( प्रशस्त० पृ० ३२) इते । ।
संयोगजश्च चतुर्विधः । कचित् एकसंयोगजन्य एकसंयोगः संयोगद्वय-
जन्य एकसंयोगः बहुसंयोगजन्य एकसंयोगः एकसंयोगजन्यं संयोगद्वयं
चेति । तत्राद्यः तन्तुवीरणसंयोगात्पटवीरणसंयोगः ।
तन्तुभ्यामाकाशस्य यौ द्वौ संयोगौ ताभ्यां जायमानो द्वितन्तुकपटाकाश
 
• द्वाभ्यां
द्वितीयः
 
संयोगः । तृतीयः दशभिस्तन्तुभिराकाशस्य ये दश
 
संयोगास्तैर्जायमान
 
विति । अयमाशयः । यत्र द्रव्यानारम्भकः
 
दशतन्तुकपटस्यैक आकाशसंयोगः । चतुर्थस्तु द्रव्यानारम्भको
पार्थिवजलपरमाण्वोः संयोगस्तेन जायमानौ यणुकारम्भकौ द्वौ सं
स्ततो घणुकारम्भकौ द्वौ संयोगौ । ततो युगपद्व्यणुकद्वयं (पार्थिक
' जलच्यणुकद्वयम् ) उत्पद्यते । तत्र पार्थिवद्व्यणुकस्य
 
संयोगा
संयोग
 
जलपरमाणुनेका
 
संयोगः जलद्व्यणुकस्य पार्थिवपरमाणुना अपरः संयोग क्षेत
पूर्वोक्तानारम्भकसंयोगेनैकेनैवोत्पद्यते । कारणाकारणसंयोगेन कार्या
संयोगजननावश्यंभावादिति ( प्रशस्त ० गु० पृ० ३१ ) (70
परि० ११ पृ० २००) । संयोगस्तु विभागादाश्रयनाशाद्वा
 
(वै० ७७२१९ )
 
( भा०प०
 
गु० श्लो०
 
( न्या० म० १ ) ( त० दी० ) । आश्रयनाशात्संयोगनाश
स्यैकतन्त्ववयवे कर्म । ततो विभागः / तत आरम्भकसंयोगना
तन्तुद्वयं चिरसंयुक्तमनुत्पन्नक्रियं च वर्तते तत्र तावत् संयुक्तत
ततस्तन्तुनाशः । ततः संयोगनाशः इति बोध्यम् ( त० व०
पृ० २०१ ) । २ धर्मशास्त्रज्ञास्तु उदयात्प्राग्दशम्याः
रिष्टा प्रवेशस्तु तस्मात्तं परिवर्जयेत् ॥ (ति० त० ) (
इत्याहुः । तदुक्तम् उदयात्माग्दशम्यास्तु शेषः संयोग उच्यते
संवत्सरः - द्वादशमासात्मकः कालविशेषः । द्वादश मासाः
 

 
؟
 
परि
 
शेषः
 
'वाच०)
संवत
त्रिविध