2023-12-26 05:33:14 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९२५
 
(वै० उ०
विरोधी या ति
[ख] संयुक्तव्यवहारहेतुः
 
9
 

उ० ५१२ । १ ) ( प्रशस्त० गु० पृ० ३१) । संयोगप्रपञ्चश्चान्यत्र

७२१९ ) द्रष्टव्यः । अत्रेदं बोध्यम् । संयोगस्तु

कर्मण: ( ता० र० श्लो० ४३ ) इति ।
(त० सं० ) । यथा घटभूतलसंयोगः ।

संयुक्त व्यवहारासाधारणकारणम् इत्यर्थः ( त० कौ० ) । असाधारणत्व-

विशेषणेन साधारणकारणकालादिव्यावृत्तिः (त० दी० ) । [ग]

अप्राप्तयोः प्राप्तिः ( भा०प० गु० ) ( प्रशस्त० गु० पृ० ३१) ।

[घ ] अप्राप्तिपूर्विका प्राप्तिः (बै० उ० ७१२१९) । संयोगो द्विविधः

कर्मजः संयोगजश्चेति । तत्र कर्मजोपि द्विविधः अन्यतरकर्मजः उभय-

कर्मजश्च । तत्राद्यः अन्यतरकर्मजः श्येनशैलादिसंयोगः । द्वितीय

उभयकर्मजः मेषयोर्मल्लयोर्वा मेघयोर्वा संनिपातः । अत्राद्यः क्रियावता

निष्क्रियस्य । यथा स्थाणोः श्येनेन विभूनां च मूर्तेः सह संयोगः ।

द्वितीयस्तु विरुद्धदियियोः संनिपातः (प्रशस्त० पृ० ३१) । संयो-

गजस्तु अवयवसंयोगजन्यः । स च उत्पन्नमात्रस्यैव चिरोत्पन्नस्य वा

निष्क्रिय कारणसंयोगिभिरकारणैः कारणाकारणसंयोगपूर्वकः -

कार्यगतः संयोगः । स च एकस्मात् द्वाभ्याम् बहुभ्यश्च भवति ।

काशसंयोगाम्यां द्वितन्तुकाकाशसंयोगः । बहुभ्यश्च तन्तुतुरीसंयोगेभ्य

एकस्मात्तावत् तन्तुवीरणसंयोगाद्वितन्तु कवी रणसंयोगः । द्वाभ्यां तन्त्वा-

कः संयोगः । बोम् । उपत्य निष्क्रियस्य

द्वितन्तुकस्य पटस्य कारणसंयोगिना ( कारणस्य तन्तोः संयोगिना)

अकारणेन वीरणेन तृणविशेषेण यः संयोगः स एकस्मात् कारणस्य

तन्तोरकारणेन वीरणेन संयोगात् कार्ये द्वितन्तुकपटे अकार्ये वीरणे

जायते । एवमग्रेपि । चिरोत्पन्नस्य यथा अङ्गुलीतरुसंयोगात्कायतरु-

संयोगादिः । कपालतरुसंयोगात्तरुकुम्भयोः संयोगः । इदं च बोध्यम् ।

नास्त्यजः संयोगः । परमाणुभिराकाशादीनां प्रदेशवृत्तिरन्यतरकर्मज एव

संयोगः । विभूनां तु परस्परं संयोगो नास्ति । युतसिद्ध्यभावात् ।

विनाशस्त सर्वस्य संयोगस्यैकार्थसमत्रेताद्विभागात् । कचिच आश्रय-

विनाशादपि । तथा हि । तन्त्वोः संयोगे सति अन्यतरतन्त्वा-