2023-12-26 05:32:38 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९२४
 
न्यायकोशः ।
 
<संमुखी - >
( तिथि: ) संमुखी नाम सायाहव्यापिनी दृश्यते यदा । प्रतिप-

त्संमुखी कार्या या भवेदापराह्निकी ॥ ( पु० चि० पृ० ५४ ) ।

 
<
संमछेनम - >
मोहः । तस्वरूपं च प्राक् (पृ० ६५६ पं० १३) प्रदर्शितम्।

 
<
संयमः- >
एकवस्तु विषयकं धारणाव्यानसमाधिरूपं त्रयम् । यथा अस्मान् साधु

विचिन्त्य संयमधनान् ( शाकुन्त० ४/१६) इत्यादौ संयमशब्दस्यार्थः ।

अत्र सूत्रम् त्रयमेकत्र संयमः ( पात० पाद० ३ सू० ४) इति । तत्र

भाष्यम् एकविषयाणि त्रीणि साधनानि संयमः इत्युच्यते इति ।

 
<
संयोगः - >
१ ( गुणः ) [ क संयुक्तप्रत्ययनिमित्तम् ( प्रशस्त ० गुण

पृ० ३० ) । विभागजनककर्मजगुणवृत्तिगुणत्वव्याप्यजातिमत्त्वं योग-

लक्षणम् ( ल० व० ) । संयोगं प्रति युतसिद्धिः प्रयोजिका

७।२।१३ ) (वै० उ० ७/२/९ ) । संयोगः अव्याप्यवृत्तिरनित्यः स

द्रव्यवृत्तिश्च ( वाक्य० ) । विभुनोर्नित्यत्वात्तत्संयोगः स्वीक्रियते चेत्स

नित्यः स्यात् । परं त्वकिंचित्करः स इत्यतो न विभुद्वयसंयोगः । अतः सर्वः

संयोगः अनित्यः इति भावः । विभुनोस्तु न संयोगः । कर्मयुत सिद्धा
 
----
 
(
 

दिरूपकारणाभावात् ( वै० उ० ७/२/९) इति । संयोगो द्रव्यगुण

। कर्महेतुः । तत्र द्रव्यारम्भे निरपेक्षः गुणकर्मारम्भे तु सापेक्षः / संयुक्त

समवायादग्ने वैशेषिकम् (वै० १०/२/७) । अग्नेर्वैशेषिकं विशेषगुण

औष्ण्यं संयुक्त समवायात्पाकजेषु निमित्तकारणम् ( वै० उ०७/२/९)

( प्रशस्त ० पृ० ३० ) । संयोगस्य गुणहेतुत्वमुच्यते । बुद्धिसुखदुः

च्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्द तूलपरिमाणोत्तरसंयोगनैमित्तिकद्रवत्वप-

रत्वापरत्वपाकजाश्च एते संयोगासमवायिकारणकगुणाः । तत्र
 

वनान्तेषु गुणेषु आत्ममनोयोगो हेतुः
 
भेर्याकाशसंयोगः असमवायिकारणं भवति ।
स च अभिघातः इसु-
तत्र भा
 

 
शब्द
 
विभागाजपे
 
चयः
 
उत्तरसंयोग
परत्वा
 
O
 
शब्दे
 

संयोगजसंयोगे अवयवसंयोगः नैमित्तिकद्रवे तेज

परत्वयोर्दिक्कालसंयोगः पाकजे रूपादौ तेजः संयोगः असमवायिकार

भवति ( प० मा० ) । कर्मणि हेतुभूतः संयोगस्तु नोदनादिः (वे