This page has not been fully proofread.

९२४
 
न्यायकोशः ।
 
संमुखी - ( तिथि: ) संमुखी नाम सायाहव्यापिनी दृश्यते यदा । प्रतिप-
त्संमुखी कार्या या भवेदापराह्निकी ॥ ( पु० चि० पृ० ५४ ) ।
• संमछेनम - मोहः । तस्वरूपं च प्राक् (पृ० ६५६ पं० १३) प्रदर्शितम्।
संयमः- एकवस्तु विषयकं धारणाव्यानसमाधिरूपं त्रयम् । यथा अस्मान् साधु
विचिन्त्य संयमधनान् ( शाकुन्त० ४/१६) इत्यादौ संयमशब्दस्यार्थः ।
अत्र सूत्रम् त्रयमेकत्र संयमः ( पात० पाद० ३ सू० ४) इति । तत्र
भाष्यम् एकविषयाणि त्रीणि साधनानि संयमः इत्युच्यते इति ।
संयोगः - १ ( गुणः ) [ क संयुक्तप्रत्ययनिमित्तम् ( प्रशस्त ० गुण
पृ० ३० ) । विभागजनककर्मजगुणवृत्तिगुणत्वव्याप्यजातिमत्त्वं योग-
लक्षणम् ( ल० व० ) । संयोगं प्रति युतसिद्धिः प्रयोजिका
७।२।१३ ) (वै० उ० ७/२/९ ) । संयोगः अव्याप्यवृत्तिरनित्यः स
द्रव्यवृत्तिश्च ( वाक्य० ) । विभुनोर्नित्यत्वात्तत्संयोगः स्वीक्रियते चेत्स
नित्यः स्यात् । परं त्वकिंचित्करः स इत्यतो न विभुद्वयसंयोगः । अतः सर्वः
संयोगः अनित्यः इति भावः । विभुनोस्तु न संयोगः । कर्मयुत सिद्धा
 
----
 
(
 
दिरूपकारणाभावात् ( वै० उ० ७/२/९) इति । संयोगो द्रव्यगुण
। कर्महेतुः । तत्र द्रव्यारम्भे निरपेक्षः गुणकर्मारम्भे तु सापेक्षः / संयुक्त
समवायादग्ने वैशेषिकम् (वै० १०/२/७) । अग्नेर्वैशेषिकं विशेषगुण
औष्ण्यं संयुक्त समवायात्पाकजेषु निमित्तकारणम् ( वै० उ०७/२/९)
• ( प्रशस्त ० पृ० ३० ) । संयोगस्य गुणहेतुत्वमुच्यते । बुद्धिसुखदुः
च्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्द तूलपरिमाणोत्तरसंयोगनैमित्तिकद्रवत्वप-
रत्वापरत्वपाकजाश्च एते संयोगासमवायिकारणकगुणाः । तत्र
 
वनान्तेषु गुणेषु आत्ममनोयोगो हेतुः
 
भेर्याकाशसंयोगः असमवायिकारणं भवति । स च अभिघातः इसु-
तत्र भा
 

 
शब्द
 
विभागाजपे
 
चयः
 
उत्तरसंयोग
परत्वा
 
O
 
शब्दे
 
संयोगजसंयोगे अवयवसंयोगः नैमित्तिकद्रवे तेज
• परत्वयोर्दिक्कालसंयोगः पाकजे रूपादौ तेजः संयोगः असमवायिकार
भवति ( प० मा० ) । कर्मणि हेतुभूतः संयोगस्तु नोदनादिः (वे