2023-12-26 05:27:14 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९१८
 
न्यायकोशः ।
 
तत्राश्रयत्वभिन्नो यो धात्वर्थतावच्छेदकफलसंबन्धः स निरूपकत्वम् ।

का० ४ ) । [ङ शाब्दिकास्तु प्रकृतधात्वर्ये यत्कर्म तत्संबन्धित्वे-

तादृशंसंबन्धवत्वेष्टत्वं च ब्राह्मणस्यैव न तु गोः इति ( ग० व्यु०
]

नेच्छोद्देश्यत्वम् इति वदन्ति । संप्रदानं त्रिविधम् प्रेरकम् अनुमन्तु

अनिराकर्तृ ( उदासीनं ) चेति । तदुक्तं वाक्यपदीये अनिराकरणाकर्तु- ।

स्त्यागाङ्गं कर्मणेप्सितम् । प्रेरणानुमतिभ्यां च लभते संप्रदानताम् ॥
 

इति । अत्र प्रेरकत्वं च प्रकृतधात्वर्थक्रियाजन्यफलभागितयेच्छाविषयत्वे
 
APICERINGS
 
DR
 

सति कर्तृसंबन्धित्यागादि विषय केष्टसाधनताबोधौ पथिकव्यापारवत्वम् ।

अनुमन्तृत्वं च जातेष्टसाधनताबोधे अप्रामाण्यशङ्कया शिथिलस्य कर्तु-

शशङ्का विधूननक्षमप्रमाणोपन्यासेन प्रवर्तनम् / कर्मनिष्ठस्वत्वादि- /

फलाभ्युपगममात्रानुकूलव्यापारवत्त्वं वा । अनिराकर्तृत्वं च प्रकृत-

धात्वर्थक्रियाजन्यफलभागितयेच्छाविषयत्वे सति कर्तृप्रवृत्तिनिवृत्यन्यत- ।

( याचकाय ) गां ददाति इत्यादी विप्रः । द्वितीयम् उपाध्यायाय

रानुकूलव्यापाराभाववत्त्वम् ( वै० सा० ८० ) । तत्राद्यम् विप्राय ।

ददाति इत्यादावुपाध्यायः । तृतीयं च देवता । यथा सूर्यापायं ददाति

"यते नानुमन्यते न निराकरोति इति सूर्यस्योदासीनता विज्ञेया (

इत्यादी सूर्यः ( ल० म० का० ४ पृ० १०१ ) । नात्र सूर्यः प्रार्थ
.

चैत्राय कुप्यति क्रुध्यति इत्यादौ चतुर्थ्यर्थः संप्रदानत्वम् । एवम् पु

सा० द० पृ० २००) । कचित् विषयित्वम् चतुर्थ्यर्थः । या

। अत्रेदं बोध्यम् मित्रं द्रुह्यति शिष्यमीर्ष्यति पुत्रमसूयति इत्यपि,

यतते इत्यादौ उद्देश्यत्वरूपं संप्रदानत्वं चतुर्थ्यर्थो धात्वर्थकृती बोच्यते ।

द्रोहादिकर्मणः संप्रदानत्वं वैकल्पिकमुन्नीयते इति । कोपपूर्वकस्य दोहादे।

दुहादिधातुवाच्यत्वे तत्कर्मणः संप्रदानत्वम् । द्रोहादिमात्रस्य तथात्वे तू
 

 

कर्मत्वमेव इति पुनः कौमारा आहुः । अत्रेदं बोध्यम् ।

क्रवद्रहोः कर्मणः कर्मतैव न तु संप्रदानता । अत एव शिष्यस्वामि

"क्रोद्धा मित्रस्याभिद्रोढा इत्यादौ कृद्योगे कर्मणि षष्ठ्येव प्रमाणम् (
 

प्र० श्लो० ७० टी० पृ० ८७ ) ।
 
कि
 
सोपसर्गवी