2023-12-26 05:26:14 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९१६
 
न्यायकोशः ।
 
<संप्रतिपत्तिः - >
१ निश्चयः (गौ० वृ० २।१।३) । यथा विप्रतिपत्तौ च

संप्रतिपत्तेः (गौ० २।१।३) इत्यादौ संप्रतिपत्तिशब्दस्यार्थो निश्चयः ।

२ प्रत्यभिज्ञा ( ३० उ० २१२३५) । यथा संप्रतिपत्तिभावाच

(वै० २१२।३५ ) इत्यादौ संप्रतिपत्तिशब्दस्यार्थः प्रत्यभिज्ञा । ३ उत्पत्तिः

( गौ० वृ० ३ । १ । १९ ) । यथा पूर्वाभ्यस्तस्मृत्यनुबन्धाज्जातस्य हर्षभय

शोकसंप्रतिपत्तेः (गौ० ३।१।१९) इत्यादौ संप्रतिपत्तिशब्दस्यार्थ

उत्पत्तिः । ४ तदनुभवः संप्रतिपत्तिः (न्या० वा० ) । ५ व्यवहारशास्त
 

वायुक्तार्थविषयस्वीकारः सत्योत्तररूप उत्तरविशेष इत्याहुः । तदुलम्

श्रुत्वाभियोग प्रत्यर्थी यदि तं प्रतिपद्यते । सा तु संप्रतिपत्तिः त्यात

इति स्मृतिः । तथा मिथ्या संप्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा / माइ

न्यायश्चोत्तराः प्रोक्तांश्चत्वारः शास्त्रवेदिभिः ॥ इति च कात्यायनस्मृतिः
 

( मिताक्षरा अ० २ श्लो० ७) ।
 

 
<
संप्रदानत्वम् - (
 
]
>
(कारकम् ) [क गत्यादिभिन्ने यद्धातूपस्थाप्ये यादृशायें

विग्रहस्थचतुर्थ्यो यः स्वार्थो बोधयितुं शक्यते स तद्धातूपस्थाप्यतादृश

क्रियायां संप्रदानत्वमुच्यते । यथा ब्राह्मणाय दानं धनस्य इत्यादी

ब्राह्मणस्य संप्रदानत्वम् । ग्रामाय गतः इत्यादौ विग्रहस्थचतुर्थ्या धालये

बोध्यमपि कर्मव्वं न गत्यादिभिन्ने चतुर्थ्या बोधयितुं शक्यते । वृक्षाव

मर्थो न विग्रहस्थया इति न तत्र प्रसङ्गः / संप्रदानशब्दस्तु

सेचकः इत्यादौ गत्यादिभिन्ने चतुर्ध्या बोधनीयोपि संवर्धयितुं इत्यादित

गोचरत्यागजन्यस्वत्वस्य प्रतियोगिन्येव शक्तः इति स्वत्वप्रतियोगि

संप्रदानत्वम् इत्यादिको न प्रयोगः । ब्राह्मणाय दानमित्यत्र ददातेः स्वत्व-

तत्वं वा चतुर्थ्या बोध्यते इति तदेव तत्र संप्रदानत्वम् ।

जनकस्त्यागोर्थः । तन्निविष्टे च स्वत्वे ब्राह्मणादेः प्रतियोगित्वं निरूपि

" तत्र प्रत्ययात् । धात्वर्थतावच्छेद की भूत स्वत्वा ख्यफलवत्तया धनादेर्दान-

योगिकं ब्राह्मणनिरूपितं वा यद्धनवृत्ति स्वप्वम् तज्जनकस्योगः इ

कर्मत्वात् ( श० प्र० श्लो० ७० टी० पृ० ८४-८५) 1/-

धात्वर्थतावच्छेदकफलभागित्वेनोद्देश्यत्वम् । यथा विप्राय गां ददाति इत्याद
 
•+²
 
स्वाश्रय
 
मूं। ब्राह्मणप्रति