2023-12-26 05:25:24 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९१५
 
पातमिमं प्राडुर्भिषजः कूटपालकम् इति । कारणपूर्विकां संनिपात -
1

ज्वरसंप्राप्तिमाह त्रिदोषजनकैर्वातपित्तश्लेष्म्णामगेहगाः । बहिर्निरस्य

कोष्ठाग्निं रसगा ज्वरकारिणः ॥ ( भावप्र० ) इति । ४ गायकास्तु

तालविशेष इत्याहुः । अत्रोक्तम् एक एव गुरुर्यत्र संनिपातः स चेष्यते
 

( संगीतदा० ) इति ।
 

 
<
संनिवापः - >
सर्वेषामग्नीनां मेलनम् ( जै० सू० वृ० अ० ६ पा० ६
 
सू० ३२) ।
 
-
 
20
 

 
<
संनिहितत्वम् - >
१ संनिकृष्टत्वम् । २ संनिधिः ३ सम्यक्प्रस्थापनम् ।

 
<
संन्यासः- >
१ [क] काम्यकर्मत्यागः ( कि० व० पृ० १३ ) । तदुक्तं

गीतायाम् काम्यानां कर्मणां न्यासं ( व्यागम् ) संन्यासं कवयो विदुः

( गीता० अ० १८ श्लो० २) इति । ख वेदान्तिनस्तु सर्व-

समर्पणम् विहितकर्मणां विधानेन फलानिच्छया काम्यकर्मत्यागो वा

ॐ श्रमिणां धर्मभेदेन नामभेदा दश यथा तीर्थाश्रमवनारण्यगिरिपर्वतसागराः ।

संन्यास इत्याहुः । २ काम्यकर्मव्यागोपयोगिचतुर्थाश्रमः । चतुर्था-

सरस्वती भारती च पुरीति दश कीर्तिताः ॥ ( बृहच्छंकरविजये

विद्यारण्यघृतं वाक्यम् ) इति । ३ पौराणिकाश्च चैत्रे मासि क्षत्रियादि-

कर्तव्यः शिवव्रत विशेष इत्याहुः । ४ जटामांसी ( दम्भवर्तनम् )
 

( शब्दच ० ) ।
 

 
<
संपत्तिः - >
१ ज्ञानम् । मायावादिनस्तु भ्रमात्मकं ज्ञानम् । यथा संपदात्मा

इत्यादौ इत्याहुः । २ प्राप्तिः । ३ ऐश्वर्य च इति काव्यज्ञा वदन्ति ।

अत्र संपत्तिस्तु अनुरूपात्मभावे यस्य यद्रूपतोचिता तस्य तथाभवनम्
 
HO
 

( सि० च० ) ।
 

 
<
संपूणो- >
( तिथि: ) आदित्योदयवेलाया आरम्य षष्टिनाडिका । या तिथि:

सा तु संपूर्णा कथिता पूर्वसूरिभिः ॥ (पु० चि० हे० वा० पृ० १४८) ।

संप्रज्ञातसमाधिः- एकाग्रचेतसि प्रमाणादिवृत्तीनां बाह्यविषयाणां निरोधः
 

( सर्व० सं० पृ० ३५६ पात० ) ।
 
-