This page has not been fully proofread.

न्यायकोशः ।
 
९१५
 
पातमिमं प्राडुर्भिषजः कूटपालकम् इति । कारणपूर्विकां संनिपात -
1 ज्वरसंप्राप्तिमाह त्रिदोषजनकैर्वातपित्तश्लेष्म्णामगेहगाः । बहिर्निरस्य
कोष्ठाग्निं रसगा ज्वरकारिणः ॥ ( भावप्र० ) इति । ४ गायकास्तु
• तालविशेष इत्याहुः । अत्रोक्तम् एक एव गुरुर्यत्र संनिपातः स चेष्यते
 
( संगीतदा० ) इति ।
 
संनिवापः - सर्वेषामग्नीनां मेलनम् ( जै० सू० वृ० अ० ६ पा० ६
 
सू० ३२) ।
 
-
 
20
 
संनिहितत्वम् - १ संनिकृष्टत्वम् । २ संनिधिः ३ सम्यक्प्रस्थापनम् ।
संन्यासः- १ [क] काम्यकर्मत्यागः ( कि० व० पृ० १३ ) । तदुक्तं
गीतायाम् काम्यानां कर्मणां न्यासं ( व्यागम् ) संन्यासं कवयो विदुः
( गीता० अ० १८ श्लो० २) इति । ख वेदान्तिनस्तु सर्व-
समर्पणम् विहितकर्मणां विधानेन फलानिच्छया काम्यकर्मत्यागो वा
ॐ श्रमिणां धर्मभेदेन नामभेदा दश यथा तीर्थाश्रमवनारण्यगिरिपर्वतसागराः ।
संन्यास इत्याहुः । २ काम्यकर्मव्यागोपयोगिचतुर्थाश्रमः । चतुर्था-
सरस्वती भारती च पुरीति दश कीर्तिताः ॥ ( बृहच्छंकरविजये
• विद्यारण्यघृतं वाक्यम् ) इति । ३ पौराणिकाश्च चैत्रे मासि क्षत्रियादि-
कर्तव्यः शिवव्रत विशेष इत्याहुः । ४ जटामांसी ( दम्भवर्तनम् )
 
( शब्दच ० ) ।
 
संपत्तिः - १ ज्ञानम् । मायावादिनस्तु भ्रमात्मकं ज्ञानम् । यथा संपदात्मा
इत्यादौ इत्याहुः । २ प्राप्तिः । ३ ऐश्वर्य च इति काव्यज्ञा वदन्ति ।
अत्र संपत्तिस्तु अनुरूपात्मभावे यस्य यद्रूपतोचिता तस्य तथाभवनम्
 
HO
 
( सि० च० ) ।
 
संपूणो- ( तिथि: ) आदित्योदयवेलाया आरम्य षष्टिनाडिका । या तिथि:
सा तु संपूर्णा कथिता पूर्वसूरिभिः ॥ (पु० चि० हे० वा० पृ० १४८) ।
संप्रज्ञातसमाधिः- एकाग्रचेतसि प्रमाणादिवृत्तीनां बाह्यविषयाणां निरोधः
 
( सर्व० सं० पृ० ३५६ पात० ) ।
 
-