This page has not been fully proofread.

न्यायकोशः ।
 
९९२
 
कर्मणां विप्रः संध्याहीनो यतः स्मृतः (स्मृतिः) इत्यादौ संध्याशब्द-
स्यार्थः । अत्र व्यास आह उपास्ते संधिवेलायां निशाया दिवसस्य च ।
तामेव संध्यां तस्मात्तु प्रवदन्ति मनीषिणः ॥ इति । संध्यात्रयसाधारण-
लक्षणमाह योगियाज्ञवल्क्यः त्रयाणां चैव देवानां ब्रह्मादीनां समागमः ।
संधिः सर्वसुराणां च तेन संध्या प्रकीर्तिताः ॥ इति । एतत्संध्यात्रयं
प्रोक्तं ब्राह्मण्यं यदधिष्ठितम् । यस्य नास्यादरस्तत्र नः स ब्राह्मण
उच्यते ॥ (छन्दोगप० ) ( वाच० ) इति । संध्याफलं पापव्यपोहः
( मनु० २११०२) । ५ वेदान्तिनस्तु प्रबोधगाढनिद्रावस्थयोः संधि-
भवः स्वप्नः । यथा संध्ये सृष्टिराह हि ( ब्रह्मसू० ३।२।१ ) इत्यादौ
संध्यशब्दस्यार्थ इत्याहुः । अत्रार्थे व्युत्पत्तिः जाग्रत्सुषुप्तिसंधौ भवति इति
संध्यः स्वप्नः (तत्त्वप्रकाशिका ३१२ । १ ) ।
 
संनिकषः - १ प्रत्यक्षजनकः संबन्धः । यथा चाक्षुषप्रत्यक्षे चक्षुर्विषययोः
संसर्गः । संनिकर्षो द्विविध: लौकिक: अलौकिकश्चेति । वार्तिककारै-
मुक्तम् । योयं संनिकर्षशब्दः संयोगसमवाय विशेषणविशेष्यभाव-
व्यापकत्वादुपात्त इति सोयं संनिकर्षः प्रत्यक्षस्य कारणं भवति (न्या०
वा० १ पृ० ३३ ) । विशेषण विशेष्यभावोत्र न विषयतारूपः । अपि
तु स्वरूपसंबन्धावच्छिन्नाधाराधेयभावः (नील० १ पृ० १८) ।
"मध्वमतानुयायिभिरयं षड़िधसंनिकर्षो नाङ्गीक्रियते । किं तु सर्वेन्द्रियाणां
स्वस्वविषये साक्षादेव रश्मिद्वारा संनिकर्षः (प्र० प० पृ० ११ ) ।
तु इन्द्रियार्थसनिकर्षशब्दव्याख्याने दृश्यम् प्रशस्त
 
शिष्टं
 
X
 
पृ० ४२-३ ) । २ संनिकृष्टत्वशब्दवदस्यार्थोनुसंधेयः ( वै०
 
उ० ७।२।२१) ।
 
()
 
सैनिकृष्टत्वम सांनिध्यम् । अत्रायं कार्यकारणभाव संनिकृष्टत्वबुद्धिर-
परत्वे निमित्तकारणम् इति (वै० उ० ७१२/२१ पृ० ३४२) ।
एतेन वैशेषिकमते संनिकृष्टत्व विप्रकृष्टत्वे ( दूरत्वसमीपत्वे) परत्वा-
परत्वाभ्यामतिरिक्त एव । नव्यमते तु ते ताभ्यामनतिरिक्त एव इत्युक्तम्
इति विज्ञेयम् । सांनिध्यं च १ संयुक्तसंयोगाल्पत्वम् । तच दिकृतं
 
११५ न्या० को●
 
-