This page has not been fully proofread.

९१२
 
न्यायकोशः ।
 
• स्थिते तल्लय इति हलूसंधिः । ४ नाटकाङ्गविशेषः इत्यालंकारिका
इत्याहुः । श्री ईश इति स्थिते श्रीश इत्यच्संधिः । तत् लय इति
आहुः । अत्रोक्तम् अन्तरैकार्थसंबन्धः संधिरेकान्वये सति ( सा० ८०
परि० ६ श्लो० ७५) इति । ५ अस्थिद्वयसंयोगस्थानम् इति शारी-
रज्ञा आहुः । ६ धर्मशास्त्रज्ञास्तु यस्मिन् काल आदित्यस्य खण्डमण्डल-
• स्योपलब्धिः सः । यथा अहोरात्रयोः संधिः इत्यादा वित्याहुः (मिता० १)।
इत्यादौ । ८ भगः । ९ संघट्टनम् । १० सत्यादियुगादीनामाद्यन्तौ वाडौ
७ चौरादिकृतसुरुङ्गा । यथा संधि कृत्वा तु मे चौर्यम् (स्मृतिः)
इति पौराणिका आहुः । अत्रोक्तम् ससंधयस्ते मनवः कल्पे ज्ञेयातु
देश । कृतप्रमाणः कल्पादौ संधिः पञ्चदशः स्मृतः ॥ इति ।
सत्ययुगस्य चत्वारि वर्षशतानि संध्या संध्यांशश्च । त्रेतायास्त्रीणि वर्ष.
शतानि संध्या संध्यांशश्च । द्वापरस्य द्वे वर्षशते संध्या संध्यांशश्च । कलेक
वर्षशतं संध्या संध्यांशच ( मनु० अ० १ श्लो० ६९-७०) /
संध्या - १ एकरूपकालोत्तरभाविपररूपकालयोरवकाश विशेषः
दिवारात्रस्य मध्यवर्तिकालः संध्या भवति । स च कालः दिवाशेषदण्ड-
सहितरात्रिप्रथमदण्डात्मकः कालः । तयोश्चतुर्दण्डात्मककालश्च /
दिवसाद्यन्तसंज्ञिते ॥ इति । युगस्य तु पूर्वा संध्या उत्तरश्व संध्यरा
च त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टये । नाडीनां तदुमे संध्ये
( मनु० टी० कुल्लू० १/६९ ) । तं चान्यरीत्याप्याडः पूर्वदिवसीय
शेषण्डादर दिन सूर्योदयपर्यन्तः सूर्यास्तात्पूर्वोत्तरदण्डात्मकः
इति । संध्याद्वयकालस्तु अहोरात्रसंबन्धिमुहूर्तात्मकः ।
आह अहोरात्रस्य यः संधिः सूर्यनक्षत्रवर्जितः । सा च संध्या सभा-
ख्याता मुनिभिस्तत्त्ववादिभिः ॥ ( पुरु० चि० पृ० ४५८) इति ।
तथा नक्षत्रदर्शनात्संध्या सायं तत्परतः स्थितम् । तत्परा रजनी ज्ञेय
 

 
Ja
 
प्रमाणम्
 
तत्र
 
यथा
 
। तथा
 
काल:
 
३ संध्याकालः उपास्य देवताविशेषः ।
 
ये तु नियतं शंसितव्रताः इति स्मृतिः । ४ संध्योपासना / यथा अन
 
कम् / २ सायादः
संध्यामुपास