This page has not been fully proofread.

न्यायकोशः ।
 
संदिग्धः–१ ( हेत्वाभासः ) [ क ] अनैकान्तिकशब्दवदस्यार्थोनुसंधैयः
श्रा ।
(वै०
To २/२/३६, ३/१२/१५ ) ( त० व० २ १३ १४८ ) । तदुक्तम्
● विरुद्धासिद्धसंदिग्धमलिङ्गं काश्यपोब्रवीत् ( वै० उ० २१ २ ३६ )
( प्रशस्त गुणनि० ) इति । [ ख ] यस्तु सन्ननुमेये तत्समाना-
समानजातीययोः साधारणः स सन्नेव संदेहजनकत्वात्संदिग्धः । यथा
यस्माद्विषाणी तस्माद्गौः इति । [ग] एकस्मिंश्च द्वयोर्हेत्वोर्ययोक्तलक्षण-
• योर्विरुद्धयोः संनिपाते संशयदर्शनादयमन्यः संदिग्धः इति केचिदाहुः ।
यथा मूर्तत्वामूर्तत्वं प्रति मनसः क्रियावत्स्वास्पर्शत्वयोः ( प्रशस्त० २
पू० ४७ ) (३० ३११११५ ) इति । २ संदेहविषयः । यथा संदिग्धा-
• सिद्ध: ( न्या० बिन्दु० टी० ) इत्यादौ संदिग्धशब्दार्थः । ३ संलिप्तः
 
इति काव्यज्ञा आहुः ।
 
९११
 
9
 
संदिग्धानै कान्तिकत्वम् - १ ( हेत्वाभासः ) साध्यतदभावसंशयकत्वम् ।
२ पक्षांशे साध्याभावसंशयात्मकं पक्षवृत्तित्वावगाहि व्यभिचारज्ञानम् ।
अथवा हेतौ व्यभिचारसंशयः (ग० बाघ ० ) । यथा धूमो बढ्यभाव-
बत्तिर्न वा इत्यादिसंशयः । यथा वा बौद्धमते सर्वज्ञः कश्चिद्वकृत्वात्
( न्या० बिन्दु ० टी० ) इत्यादौ ।
 
संदिग्धैकादशी – उदयात्प्रात्रिघटिका व्यापिन्ये कादशी यदा । संदिग्धैका-
• दशी नाम वर्जयेद्धर्मवृद्धये ॥ (पु० चि० पृ० १५२ ) ।
संदेह:– १ संशयशब्दवदस्यार्थोनुसंधेयः । २ आलंकारिकाच अर्थालंकार-
विशेष इत्याहुः । तदुक्तं काव्यप्रकाशे ससंदेहस्तु भेदोक्तौ तदनुक्तौं च
संशयः ( का० प्र० उ० १० श्लो० ६ ) इति ।
 
संधिः-१ संयोगः ( अमरः ३ । २ । ११ ) । २ नृपाणां षड्गुणान्तर्गतो
मैत्रीकरणरूपव्यापार इति नीतिशास्त्रज्ञा आहुः । अत्रोक्तम् संधिविग्रह-
•यानानि संस्थाप्यासनमेव च । द्वैधमाश्रयणं चैव षङ्गणा नीतिवर्णने ॥
। संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः (अमरः २/८/१८ )
 
इति
 
• इति च । अत्राधिकं तु शुक्रनीतियुक्तिकल्पतरुहितोपदेशादौ द्रष्टव्यम् ।
 
१३ वैयाकरणास्तु वर्णद्वयजातो वर्णविकारः । यथा अचूसंधिः हल्संधिः