2023-12-26 05:19:41 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९९०
 
न्यायकोशः ।
 
घिकी अनुगतप्रवृत्तिनिमित्तसंकेतवती नैमित्तिकी इति निर्वाच्याः इति ।

अन्यत्र चैवमुक्तम् । संज्ञा त्रिविधा पारिभाषिकी औपाधिकी नैमित्ति

चेति । तत्राद्या आधुनिकसंकेतशालिनी । यथा चैत्रादिः । द्वितीया

उपाधिप्रवृत्ति निमित्तिका । यथा पशुभूताकाशादिः । तृतीया जाति-

प्रवृत्तिनिमित्तिका । यथा पृथिवीजलादिः । भाष्यकृतस्तु आकाशादि-

संज्ञाः पारिभाषिक्य एव इत्याहुः (प० मा० ) । शिष्टं तु रूढशब्द-

व्याख्याने संपादितमेव इति नात्र कथितम् ।
 

 
<
संज्ञा स्कन्धः>
गौरित्या दिशब्दोल्लेखिसंवित्प्रवाहः ( सर्व० सं० go
 

४० बौ० ) ।
 

 
<
संज्ञी
 
-
 
-
>
संज्ञाशब्दप्रतिपाद्यर्थः । यथा संज्ञासंज्ञिसंबन्धज्ञानमुपमितिः इत्यादौ
 

गवयादिरूपोर्थः संज्ञी ( नील० ) ।
 

 
<
संततिः-.
१ अविच्छिन्नधारा । इयं संततिर्द्विविधा दैशिकी कालिकी /

चेति । तत्र दैशिकी मूर्तोनामेव । यथा तैलादीनाम् / कालिकी संत- ।

तिस्तु ज्ञानत्वसुखत्वादीनाम् । अत्र दैशिकसंततित्वं च स्वाधिकरण /

देशीयनानावच्छेदकवृत्तिधर्मत्वम् । तथा कालिकसंततित्वं च

कालीन कार्यमात्रवृत्तिधर्मत्वम् ( चि० २ परिशि० मुक्तिवादः पृ०

३ पुत्रः दुहिता च / ४ विस्तारः ।
 
१५ काव्यज्ञास्तु २ गोत्रम् ।

१५ पङ्किश्च इत्याहुः ।
 
नाना-
४५//
 
-
 
स० २४//
 

 
<
संतर्दनम्>
परस्परं संयोगः (जै० सू० वृ० अ० ३ पा० ३ ०

 
<
संतान: - >
१ एकधर्मावच्छिन्नत्वेन ज्ञानम् ( गौ० वृ० २/२/१७)। क्या

बौद्धमते आलयविज्ञानसंतानः । २ वंशः इति काव्यज्ञा वदन्ति ।

 
<
संदेश:>
एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विहितत्वम् /
 

भिक्रमणम् ( मी० न्या० पृ० २९ ) ।
 
Bal
 
श्रेष्ठ
 

 
<
संदर्भ:- >
१ कथनम् । अत्रोक्तम् गूढार्थस्य प्रकाशच सारोक्तिः

तात्पर्यविशेषः । ३ रचना । ४ ग्रथनम् / ५ प्रबन्धः /

गिरा । नानार्थवत्त्वं वेद्यत्वं संदर्भः कथ्यते बुधैः ॥ इति । २१
 
Jak