This page has not been fully proofread.

९९०
 
न्यायकोशः ।
 
घिकी अनुगतप्रवृत्तिनिमित्तसंकेतवती नैमित्तिकी इति निर्वाच्याः इति ।
• अन्यत्र चैवमुक्तम् । संज्ञा त्रिविधा पारिभाषिकी औपाधिकी नैमित्ति
चेति । तत्राद्या आधुनिकसंकेतशालिनी । यथा चैत्रादिः । द्वितीया
• उपाधिप्रवृत्ति निमित्तिका । यथा पशुभूताकाशादिः । तृतीया जाति-
प्रवृत्तिनिमित्तिका । यथा पृथिवीजलादिः । भाष्यकृतस्तु आकाशादि-
संज्ञाः पारिभाषिक्य एव इत्याहुः (प० मा० ) । शिष्टं तु रूढशब्द-
व्याख्याने संपादितमेव इति नात्र कथितम् ।
 
संज्ञा स्कन्धः— गौरित्या दिशब्दोल्लेखिसंवित्प्रवाहः ( सर्व० सं० go
 
४० बौ० ) ।
 
संज्ञी
 
-
 
- संज्ञाशब्दप्रतिपाद्यर्थः । यथा संज्ञासंज्ञिसंबन्धज्ञानमुपमितिः इत्यादौ
 
गवयादिरूपोर्थः संज्ञी ( नील० ) ।
 
संततिः-१ अविच्छिन्नधारा । इयं संततिर्द्विविधा दैशिकी कालिकी /
चेति । तत्र दैशिकी मूर्तोनामेव । यथा तैलादीनाम् / कालिकी संत- ।
• तिस्तु ज्ञानत्वसुखत्वादीनाम् । अत्र दैशिकसंततित्वं च स्वाधिकरण /
• देशीयनानावच्छेदकवृत्तिधर्मत्वम् । तथा कालिकसंततित्वं च
• कालीन कार्यमात्रवृत्तिधर्मत्वम् ( चि० २ परिशि० मुक्तिवादः पृ०
३ पुत्रः दुहिता च / ४ विस्तारः ।
 
१५ काव्यज्ञास्तु २ गोत्रम् ।
१५ पङ्किश्च इत्याहुः ।
 
नाना-
४५//
 
-
 
स० २४//
 
संतर्दनम् –परस्परं संयोगः (जै० सू० वृ० अ० ३ पा० ३ ०
संतान: - १ एकधर्मावच्छिन्नत्वेन ज्ञानम् ( गौ० वृ० २/२/१७)। क्या
बौद्धमते आलयविज्ञानसंतानः । २ वंशः इति काव्यज्ञा वदन्ति ।
संदेश:– एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विहितत्वम् /
 
भिक्रमणम् ( मी० न्या० पृ० २९ ) ।
 
Bal
 
श्रेष्ठ
 
संदर्भ:- १ कथनम् । अत्रोक्तम् गूढार्थस्य प्रकाशच सारोक्तिः
• तात्पर्यविशेषः । ३ रचना । ४ ग्रथनम् / ५ प्रबन्धः /
गिरा । नानार्थवत्त्वं वेद्यत्वं संदर्भः कथ्यते बुधैः ॥ इति । २१
 
Jak