2023-12-26 05:16:06 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९०७
 
ज्ञानाज्जिज्ञासा । ततो ज्ञानसाधनीभूतवाक्येच्छा । ततो वाक्यसाधनीभूत-

कण्ठाद्यभिघातेच्छा । ततस्तत्र प्रवृत्तिः । ततः कण्ठायभिघातः । ततो-

1 नन्तराभिधानं निरूपणीयस्य ( म० प्र० २ १० १५ ) इति । [ख]

अनन्तराभिधानप्रयोजक जिज्ञासाजनकं यत्संगति निरूपकज्ञानप्रयोज्यं ज्ञानं

( तद्विषयस्मरणानुकूलसंबन्धः । संगतिः षड्डिधा प्रसङ्गः १ उपोद्धातः

२ हेतुत्वम् ३ अवसरः ४ निर्वाहकैक्यम् निर्वाहकत्वं वा ५ कार्यैक्यम्

एककार्थत्वं वा ६ इति । तदुक्तम् सप्रसङ्ग उपोद्धातो हेतुतावसरस्तथा ।

निर्वाह
कैसंगतिरिष्यते ॥ ( राम० २ पृ० १३४ )
 
(वै०
 

० सा० द० ) इति । वेदान्तिनस्तु शास्त्रेध्याये तथा पादे न्याय-

संगतयस्त्रिधा इति । अवान्तरसंगतयस्तु आक्षेपसंगतिः दृष्टान्तसंगतिः

प्रासङ्गिकसंगतिः मीमांसासंगतिः एवमादिभेदेना नेकविधा इत्याहुः

( वाच० ) । २ संगमः । ३ संमेलनम् इति काव्यज्ञा आहुः ।

 
<
संगीतम् - >
१ दर्शनार्थं नाट्यगीतवाद्यत्रिकम् ( हेमच० ) । यथा संगीत-

रसमाधुर्यम् इत्यादौ संगीतशब्दस्यार्थः । अत्र प्रशंसा पशुर्वेत्ति शिशु-

वेत्ति वेत्ति गानरसं फणी। संगीतरसमाधुर्य शंकरो वेत्ति वा न वा ॥
 

इति । अत्र
 
धूर्तबका: प्रलपन्ति वानवा इत्येकं पदम् । तथा च वानवा
 

विदुरः प्रोक्तः इति कल्पितप्रमाणात् शंकरो वेत्ति विदुरोपि वेत्ति इति

वाक्यार्थो भवति इति । २ तादृशत्रिकप्रतिपादको ग्रन्थः । संगीत-

शास्त्राणि च नानाविधानि । तत्र मूलग्रन्थकर्तारश्चत्वारः भरतः हनुमान्

सोमेश्वरः कलानाथ श्चेति । तत्र हनुमद्रन्थस्यैव लोकेधुना बहुलप्रचारः ।

तद्रन्थस्य च सप्ताध्यायाः स्वराध्यायः रागाध्यायः तालाध्यायः नृत्या

ध्यायः भावाध्यायः कोकाध्यायः हस्ताध्यायश्चेति । अत्रत्यः संगीत-

१ सारादौ विस्तारो दृश्यः ।
 

 

 
<
संग्रह: - >
१ [ क ] स्नेहद्रवत्वकारितः संयोगविशेषः पिण्डीभावरूपः ।
 

यथा सक्तकादिसंयोगविशेषः । स च जलेनापि सक्तुसिकतादौ दृश्य-

मानः स्नेहं जले द्रढयति (वै० उ० २११/२ पृ० ७२ ) । द्रवत्व-

सहितः स्नेहस्तु संग्रहे निमित्तं कारणम् ( भा० प० गु० श्लो० १५७ )
 
-