2023-12-26 05:13:57 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९०४
 
न्यायकोशः ।
 
आजानिकस्तत्र या शक्तिरिति गीयते ॥ कादा चित्कस्त्वाधुनिकः शात्र-

कारादिभिः कृतः ( श० प्र० श्लो० २३ टी० पृ० २६ ) । इदं च

प्राचीनमताभिप्रायेण । नव्यमते च परिभाषापि शक्तिः इत्युच्यत

इति बोध्यम् । २ नर्तकास्तु मनोगतभावव्यञ्जनाय कृतो हस्तादिचेष्टा-

विशेष इत्याहुः । ३ साहित्यशास्त्रज्ञाश्च प्रियसंगमार्थ व्यवस्थापित
 

गुप्तस्थानम् इत्याहुः ।
 

 
<
संकोचः->
१ अवयवाकर्षणम् । यथा मतविशेषे मनसः संकोचविकाशशा-

लिवात् ( भा०प० श्लो० ८५ मुक्ता० ) इत्यादौ संकोचशब्द सार्थ

आकुञ्चनम् । २ शाब्दिकास्तु बहुविषयकवाक्यस्याल्पविषयकता

व्यवस्थापनम् इत्याहुः । ३ मीमांसकाश्च सामान्यशब्दस्य विशेषर

संकोचः । यथा न हिंस्यात् इत्यस्य काम्यहिंसातिरिक्तहिंसापरवर,

इत्यङ्गीचक्रुः । काव्यज्ञास्तु ४ जडीभावः । ५ बोधः । ६ बन्धः / /
 
S
 
70
 

७ मत्स्यविशेषः । ८ कुङ्कुमम् इत्याहुः ( वाच० ) ।
 

 
<
संक्षेपः- >
१ एकस्मिन्ननेकेषां शब्दानामर्थानां वा संग्रहः । संक्षेपो द्विविधः,

शब्दसंक्षेपः अर्थसंक्षेपश्चेति ( राम० ) । तत्र शब्दसंक्षेपश्च भूयसोर्थ/
 

शब्दस्यार्थवदनुसंधेयः । २ लघुत्वम् ।
 

 
<
संख्या - >
१ ( गुणः ) [ क ] एकत्वादिव्यवहारहेतुर्गुण विशेषः (प्रशस्त

स्याल्पवाक्यादिना प्रकाशनम् । अर्थसंक्षेपश्चानुगमः । स च अनुराध /

व्यवहारयोः ( ता० र० ) इति । सा च संख्या एकत्वादिपरापर्य

पृ० १३ ) ( त० सं० ) । तथा चोक्तम् गुणत्वे सति हेतत्वं तत्व
 

नवद्रव्यवृत्तिः चक्षुरिन्द्रियेण त्वगिन्द्रियेण च गृह्यते । संख्या प्रप

उपस्कारे (वै० उ० ७१२१८ ) द्रष्टव्यः । मीमांसकास्तु संख्या गुणा
1...

दावपि प्रतीतेः पदार्थान्तरमेव इत्याहुः । अत्रेदमनुसंधेयम् संख्या ज

व्यञ्जकाभावाद व्यक्ता प्रातरादिवत् । यत्र तु व्यञ्जकं किं चित्तत्र संख्या

प्रकाशते ॥ इति । [ख ] संख्यात्वसामान्यवती । [ग]]
1

व्यवहारासाधारणकारणम् । सा चैकत्वद्वित्व बहुत्व भेदात्रिविधा /

वादिपरार्धपर्यन्ता च ( त ० सं ) ( प्र० प्र० ) ( त० कौ० ) /०