This page has not been fully proofread.

९०४
 
न्यायकोशः ।
 
आजानिकस्तत्र या शक्तिरिति गीयते ॥ कादा चित्कस्त्वाधुनिकः शात्र-
कारादिभिः कृतः ( श० प्र० श्लो० २३ टी० पृ० २६ ) । इदं च
प्राचीनमताभिप्रायेण । नव्यमते च परिभाषापि शक्तिः इत्युच्यत
इति बोध्यम् । २ नर्तकास्तु मनोगतभावव्यञ्जनाय कृतो हस्तादिचेष्टा-
विशेष इत्याहुः । ३ साहित्यशास्त्रज्ञाश्च प्रियसंगमार्थ व्यवस्थापित
 
गुप्तस्थानम् इत्याहुः ।
 
संकोचः-१ अवयवाकर्षणम् । यथा मतविशेषे मनसः संकोचविकाशशा-
लिवात् ( भा०प० श्लो० ८५ मुक्ता० ) इत्यादौ संकोचशब्द सार्थ
आकुञ्चनम् । २ शाब्दिकास्तु बहुविषयकवाक्यस्याल्पविषयकता
व्यवस्थापनम् इत्याहुः । ३ मीमांसकाश्च सामान्यशब्दस्य विशेषर
संकोचः । यथा न हिंस्यात् इत्यस्य काम्यहिंसातिरिक्तहिंसापरवर,
इत्यङ्गीचक्रुः । काव्यज्ञास्तु ४ जडीभावः । ५ बोधः । ६ बन्धः / /
 
S
 
70
 
७ मत्स्यविशेषः । ८ कुङ्कुमम् इत्याहुः ( वाच० ) ।
 
संक्षेपः- १ एकस्मिन्ननेकेषां शब्दानामर्थानां वा संग्रहः । संक्षेपो द्विविधः,
शब्दसंक्षेपः अर्थसंक्षेपश्चेति ( राम० ) । तत्र शब्दसंक्षेपश्च भूयसोर्थ/
 
शब्दस्यार्थवदनुसंधेयः । २ लघुत्वम् ।
 
संख्या - १ ( गुणः ) [ क ] एकत्वादिव्यवहारहेतुर्गुण विशेषः (प्रशस्त
• स्याल्पवाक्यादिना प्रकाशनम् । अर्थसंक्षेपश्चानुगमः । स च अनुराध /
• व्यवहारयोः ( ता० र० ) इति । सा च संख्या एकत्वादिपरापर्य
पृ० १३ ) ( त० सं० ) । तथा चोक्तम् गुणत्वे सति हेतत्वं तत्व
 
नवद्रव्यवृत्तिः चक्षुरिन्द्रियेण त्वगिन्द्रियेण च गृह्यते । संख्या प्रप
उपस्कारे (वै० उ० ७१२१८ ) द्रष्टव्यः । मीमांसकास्तु संख्या गुणा
1... दावपि प्रतीतेः पदार्थान्तरमेव इत्याहुः । अत्रेदमनुसंधेयम् संख्या ज
●व्यञ्जकाभावाद व्यक्ता प्रातरादिवत् । यत्र तु व्यञ्जकं किं चित्तत्र संख्या
प्रकाशते ॥ इति । [ख ] संख्यात्वसामान्यवती । [ग]]
1 व्यवहारासाधारणकारणम् । सा चैकत्वद्वित्व बहुत्व भेदात्रिविधा /
वादिपरार्धपर्यन्ता च ( त ० सं ) ( प्र० प्र० ) ( त० कौ० ) /०