2023-12-25 15:04:12 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८९९
 

 
विज्ञेयम् ( श० प्र० श्लो० ६७ टी० पृ० ७८ ) । गुरुविप्रतपखि-

दुर्गतानामित्यत्र शाब्दिकास्तु विपत्तौ इति अध्याहृतनामार्थे षष्ठ्यर्थान्वयः

इतिष्ठाः (का० व्या ० ) । तण्डुलस्य पाचक इत्यत्र

धात्वर्थे पचनादौ कृद्योगे कर्तृकर्मणोः षष्ठ्यनुशिष्टेः कर्मत्व कर्तृत्वादिकं

कारकमेव इति कारकार्यैव षष्ठी इति ज्ञेयम् ( श० प्र० पृ० ७८ ) ।

यद्वा अत्र कर्मणि द्वितीया (पाणि० २१३१२) कर्तृकरणयोस्तृतीया

(पाणि० २।३।१८) इत्याभ्यां सूत्राभ्यां विहिताभ्यां द्वितीया तृतीयाभ्यां

शक्तया बोधिते कर्तृत्वकर्मध्वे कर्तृकर्मणोः कृति (पाणि० २/३/६५ )

इति सूत्रेण विहिता षष्ठी लक्षणया बोधयति इति ज्ञेयम् । लक्षणाबीजं तु

तादृशयोः कर्तृत्वकर्मत्वयोः संबन्धत्वेन बोधने तात्पर्यानुपपत्तिरेव । प्रकार-

तथा बोधन एव तात्पर्यादिति हृदयम् । अत्रायं विशेषोनुसंधेयः ।

कारकविभक्तिभिन्नविभक्त्यर्थस्य क्रियायामनन्वयः इति नियमो नास्ति ।

तथा हि मणिकारमते तस्माज्जानाति इत्यादौ ज्ञानादिरूपधात्वर्थे हेतु-

विभत्तयर्थस्यान्वयः । तस्मात्स्थीयते इत्यादौ च सर्वमत एव धात्वर्थ-

हेतुविभक्त्यर्थस्यान्वयः । गुरुवि प्रतपस्विदुर्गतानां प्रतिकुर्वीत

भिषक् स्वभेषजैः इत्यादौ तु षष्ठ्यर्थसंबन्धस्यापि धात्वर्थेन्वयदृष्टः इति

तादृशनियमो नास्ति ( ग० व्यु० का ० २ ख० २ पृ० ५६) इति ।

गुरु विप्रेत्यत्र शाब्दिकानुयायिनस्तु रोगे इति नामाध्याहृत्य तदर्थे षष्ठ्य-

र्थस्य संबन्धस्यान्वयः कर्तव्यः । तथा च संबन्धस्य कारकत्वाभावेन

क्रियायोगाभावान्नेयं कारकषष्टी इत्याहुः ( का० व्या० पृ० १) ।

शेषषष्ठी त्यस्यायमर्थः । शेष: कारकादवशिष्टः स्वस्वामिभावावयवावय-

विभावादिः संबन्धः कारकादन्यो वा । तत्रार्थे षष्ठी शेषषष्ठी इत्यु-

। यथा राज्ञः पुरुषः रजकस्य वस्त्रं ददाति इत्यादौ षष्ठी । राज्ञ

इत्यत्र षष्ठ्या स्वत्वरूपः संबन्धो बोध्यते । स च न कारकम् । नवा

तदर्थिका षष्ठ्यादिः कारकविभक्तिः इति ज्ञेयम् । रजकस्येत्यत्र च

परिष्कार्यस्वादिलक्षणः संबन्धो वस्त्रादावेव षष्ठयानुभाव्यते इति शेषषष्ठी

इति विज्ञेयम् (श० प्र० श्लो० ६७ टी० पृ० ७७) । २ मोहूर्तिकास्तु

चन्द्रमसः षष्ठकलाया हासवृद्धिरूपक्रियात्मकस्थितिविशेषः इत्याहुः ।
 
च्यते