2023-12-25 15:03:45 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८९८
 
न्यायकोशः ।
 
श्लो० ६६ पृ० ७६ ) इति । अत्रेदं शाब्दिकमतं विज्ञेयम् । षष्ठयर्थः

संबन्धत्वेन तत्तद्रूपेण च स्वस्वामिभावादिः संबन्ध: संबन्धत्वेन क्रिया-

कारकभावश्च । अत एवानेक संबन्धसत्त्वेपि स्वत्वादिसंबन्ध विशेषतात्पर्येण

चैत्रस्य नेदं वासः इति प्रयुज्यते । अत एव एकशतं षष्ठवर्थाः इति

षष्ठी स्थानेयोगा (पाणि० ११११४९ ) इति सूत्रस्थं भाष्यं संगच्छते ।

द्वितीयादितश्चं क्रियाकारकभावस्य तत्तद्रूपेणैव बोधः । तथैवानुभवात् ।

( मातुः स्मरति इत्यादौ च तत्तद्रूपेण बोधे द्वितीयादीनां बाधिकानां
 

प्राञ्चस्तु अत्रापि क्रियाकारकभावमूलकं विशेषणत्वरूपं विषयत्वमेव

सत्त्वात्संबन्धत्वेनैव बोध: मातृसंबन्धि स्मरणम् इति नव्या आद्भुः ।

निमित्तत्वमेव वा तत्त्वेन संबन्धत्वेन वा विवक्षितम् । क्रियाकारकभाव,

संबन्ध: कारणम् । शेषसंबन्धस्तु फलभूतः । यथा राज्ञः पुरुष इत्यत्र

राजपुरुषौ कर्तृसंप्रदानरूपावभूताम् राजा पुरुषाय ददाति इते ।

तन्मूल कस्व स्वामिभावप्रतीतौ कर्त्रादिविशेषरूपतानवगमः इत्याहुः (०
 
வாதனி

प्रकार तथा
धात्वर्थे
धात्वर्थात
 
अत्रेदमवधेयम् ।
म० कार० ६ पृ० ११३ ) । अत्रायं विवेकः । षष्ठी द्विविधा

शेषषष्ठी चेति । शब्दशक्ति प्रकाशिकाकृन्मते यया

कर्तृत्वकर्मत्वादि बोध्यते सा कारकषष्ठी । यया तु

स्वार्थशेषः संबन्धः बोध्यते सा शेषषष्ठी । गदाधरादीनां
 
संब
अत्रेदमवधेयम् ।
 
PRE
 

यया धात्वर्थे स्वार्थ कर्तृत्वकर्मत्वादि संबन्धत्वेनैव बोध्यते न तु प्रकार
 

तथा सा कारकषष्ठी । यया तु धात्वर्थातिरिक्ते स्वार्थः

त्वेनैव बोध्यते सा शेषषष्ठी इति चिन्तनीयः ।
 

क्रियाप्रकारीभूतोर्थः कारकम् । तत्रार्थे षष्ठी कारकषष्ठी इत्युच्यते ।

यथा सा लक्ष्मीरुपकुरुते यया परेषाम् । पद्मस्यानुकरोत्येष कुमारीपुत

वपि मातुः स्मरति चौरस्य हिनस्ति जलस्योपस्कुरुते इत्यादाविव क्रियानि

मण्डल: । गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः इत्यादा

शेषयोगे कारकार्येव षष्ठी । तण्डुलस्य पाचकः मैत्रस्य भोक्तव्यम् इत्यादा

वपि षष्ठी कारकषष्ठचेव ( श० प्र० पृ० ७८) । सा लक्ष्मीरित्यत्र प्रयोग

दृष्टया प्रत्यनूपेभ्यः करोतेः कर्मण्यपि वैकल्पिकः षष्ठीविधिर्वक्तव्यः ३