This page has not been fully proofread.

न्यायकोशः ।
 
● यावद्रव्यमावित्वेन वायुविशेषगुणत्वाभावात् ( मु० १ आकाशनि ०
पृ० ८८) इति । [ख बने सिंहनादः इति शब्दप्रत्यक्षासाधारण-
कारणम् । तच्च कर्णशष्कुल्यवच्छिन्नं नभः (प्र० प्र० ) ( न्या० स० १
पृ० १४ ) ( त० कौ० ) । अत्र भाष्यम् । श्रोत्रं पुनः श्रवणविवर
संज्ञको नभोदेशः । शब्द निमित्तोपभोगप्रापकर्माधर्मोद्धः ।
 
-
 
च नित्यत्वे सत्युपनिबन्धकवैकल्याद्वाधियम् ( प्रशस्त पृ०७ ) इति ।
नव्यास्तु ईश्वर एवं श्रोत्रेन्द्रियम् नेश्वरादतिरिक्तम् इत्याहुः ( राम० १
पृ० ११८ ) । सांख्या वेदान्तिनश्च सात्विकांशसूक्ष्मांशः श्रोत्रम्
इत्याहुः । तन्मते शब्दस्य पञ्चभूतगुणतया शब्दाधारवायुना
 
झटिति
 
• इति । तन्मते श्रवणेन्द्रियस्य प्राप्यकारित्वम् इत्युक्तिरप्येतति /
कर्णदेशे यथावेगं धावमानेन कर्णप्रापणसंभवः । तेन शब्दोपलम्भः ।
बोध्यम् ( वाच ० ) । काव्यज्ञास्तु श्रोत्रेन्द्रियाधारो गोलकं वर्णः ।
 
श्रोत्रम् इत्याहुः ।
 
श्लाघनमू-बोध विषया स्तुतिः । यथा गोपी स्मरात्कृष्णाय लाघते इलाय
• श्लाघतेरर्थः । अत्र धात्वर्थघटकबोधाश्रयस्य श्लाघहुड्स्थाशपां ज्ञीस्वसनः ।
(प्राणि ० १ । ४ ।३४) इति सूत्रेण संप्रदानत्वम् । ज्ञीप्स्यमा देव
फलतावच्छेदकः संबन्धो वृत्तिता । स्तुतिस्तु गुणवत्त्वप्रतिपादक/
प्रधानभूतण्यर्थकर्मणो ग्रहणम् । अत्र श्लाघधात्वर्यैकदेशस्य.
प्रयोगादिः । स्मरात् इति हेतौ पञ्चमी । एवं च गोपीकर्तृका सारख
 
कृष्णसंप्रदानिका अर्थात् कृष्णवृत्तिबोधविषया स्तुतिः इति ब
 
बोवल
 
( उ० म० कारक० ४ पृ० १०२) ।
श्वासः - १ वायुव्यापार विशेषः । यथा मनुष्यस्य
 
एकविंशतिः सहस्राणि षट् शतानि च (२१६००) श्वासात
 
पृथगेकैमिति
 
इति । श्वासो नाम बाह्यस्य वायोरन्तर नयनम् (सर्व० सं०
पात: ० ) । २ रोगविशेषः इति भिषज आहुः । श्वासहेतुरुक्त
 
गृह्यते ॥ इति पौराणिककथामध्ये यस्तु वाचान्यथा
 
सं०५०३७५

महाधासेत
। सऊ
 

 
तं स
 
प्रदेव