This page has not been fully proofread.

८९४
 
"
 
न्यायकोशः ।
 
उपाधि विशेषः । तत्रोक्तम् देवं गुरुं गुरुस्थानं क्षेत्रं क्षेत्राघिदेवताम् ।
सिद्धं सिद्धाधिकारांश्च श्रीपूर्व समुदीरयेत् ॥ इति । २२ रागविशेषः
इति गायका आहुः । अत्रोच्यते श्रीरागश्च सुन्दरपुरुषाकृतिः हेमन्ते-
पराहे गेयः । तस्य पञ्च रागिण्य मानश्रीः भारवी धनश्रीः वसन्त-
रागिणी आशाचरी चेति ( संगीतदा० ) ( वाच० ) / रागशब्द-
व्याख्याने याः संगृहीतास्तदन्या एता रागिण्यः इति विज्ञायते ।
श्रुतम् – ज्ञानावरणक्षयोपशमे सति मतिजनितं स्पष्टं ज्ञानम् (सर्व० सं०
 
पृ० ६३ आर्ह० ) ।
 
1.
 
श्रुतिः - १ श्रोत्रशब्दवदस्यार्थीनुसंधेयः । २ श्रोत्रेन्द्रियजन्यं ज्ञानम् ।
 
३ मीमांसकास्तु निरपेक्षो रवः श्रुतिः । सा च त्रिविधा
धात्री विनियोकी चेति । तत्र विधात्री लिङाद्यात्मिका /
ब्रीह्यादिश्रुतिः। यस्य च शब्दस्य श्रवणादेव संबन्धः
 
विधात्री अभि
अभियात्री
प्रतीयते सा
 
विनियोकी इत्याहुः । स च संबन्धः विनियोज्य विनियोजकभावः शेष।
शेषिणो: संबन्धो वा ( लो० भा० टी० पृ० १७) ।
श्रुतिरपि पुनः त्रिविधा विभक्तिरूपा एकाभिधानरूपा एकपदरूपा
तत्र विभक्तिश्रुत्या अङ्गत्वं ज्ञाप्यते । यथा नीहिभिर्यजेत इति वही /
 
विनियोकी
 
श्रुत्या
 
श्रीहीणां यागाङ्गत्वं ज्ञाप्यते । समानाभिधाना यथा पशुना 4
 
यजेत इत्याख्याताभिहितसंख्याया आर्थीभावनाङ्गत्वं समानाभिधान
श्रुतेः । एकपदश्रुत्या च यागाङ्गत्वं ज्ञाप्यते ( लौ०
 
भाο go
धर्मशाखंतु
 
२ श्लो०
 
स्मृतिः । ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ ( मनु०
 
० १० ) इति । वेदस्तु विधिमन्त्रनामधेयनिषेधार्थवादभेदात्प
विधः । शिष्टं तु वेदशब्दव्याख्याने दृश्यम् / ४ क्रमपरवचनं श्रुतिः ।
• तच्च द्विविधम् केवलक्रमपरं क्रमविशिष्टपदार्थपरं चेति / तत्र वेदें कुला
वेदिं करोतीति केवलक्रमपरम् । वषट्कर्तुः प्रथमभक्ष इति तु क्रम
 
विशिष्टपदार्थपरम् ( मी० न्या० पृ० ३७) । ५.
 
गणकास्तु
 
अडून