2023-12-25 14:55:51 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८९०
 
न्यायकोशः ।
 
युक्तं कर्म
 
[ क्रियते नृभिः । सुविशुद्धेन भावेन तदानन्त्याय कल्पते ॥

इति । अश्रद्धाप्रयोजनं च भगवद्गीतायाम् अश्रद्धया हृतं दत्तं तपस्तप्तं

कृतं च यत् । असदित्युच्यते पार्थ न च तत् प्रेस नो इह ॥

( गीता अ० १७ श्लो० २८) इति । अज्ञश्चाश्रद्दधानश्च संशयाला

विनश्यति ( गीता ४।४० ) इति च । इयं श्रद्धा त्रिविधा । त्रिविधा

भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी

चेदि तां शृणु ॥ ( गीता अ० १७ श्लो० २) इति । [4]

आस्तिक्यबुद्धिः श्रद्धा इति पौराणिका वदन्ति । २ आदरः । ३ शुद्धिः ।
 

४ स्पृहा । ५ चित्तप्रसादः ।
 

 
<
श्रपणम्>
रूपादिपरावृत्त्युपलक्षिताधःसंतापनम् । यथा कृष्णलं अपयेत्

इत्यादौ श्रपयत्यर्थः । कृष्णलो यवत्रयमितं सुवर्णम् ( म० ० 8
 

पृ० ५६ ) ।
 

 
<
श्रवणम् - >
१ श्रोत्रेन्द्रियजन्यं शब्द विषयकं ज्ञानम् । यथा श्रूयते सुपुरुष-/

ज्ञानम् । यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिष्यासितम्ब

चरितं किं तद्यन्न हरन्ति काव्यालापाः इत्यादौ । २ श्रुतिवाक्यो ।
 

( बृ० २।४।५ ) इत्यादौ ( म०
 
प्र० १ ) । यथा वा श्रोतव्यः ।
 

श्रुतिवाक्येभ्यो मन्तव्य चोपपत्तिभिः इत्यादौ । अत्र श्रवणं च श्रुतिप

पक्षिका संसर्गज्ञानानुमिति: ( प० च० १० २० ) । ३ अशेषशब्द /

विषयं सिद्धिज्ञानं श्रवणम् ( सर्व० सं० पृ० १६६ नकु० //
 

अश्विन्यादिषु
 
ॐ ४ शब्द ग्राहक मिन्द्रियम् श्रोत्रम् । ५ मौहूर्तिकास्तु

द्वाविंशो (२२) नक्षत्र विशेष इत्याहुः । ६ मुण्डरिकावृक्षः (वाच० ///

 
<
श्राद्धपक्ष:- >
अर्को नभस्यकन्यास्थे श्राद्धपक्षः प्रकीर्तितः ( देवङः )
 

( पु० चि० पृ० २१ ) ।
 
श्रद्धया
 

 
<
श्राद्धम् ->
[क अदनीयस्य तत्स्थानीयस्य वा द्रव्यस्य प्रेतोद्देशेन श्र

त्यागः । अत्र व्युत्पत्तिः श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते इति /

श्राद्धं द्विविधम् पार्वणम् एकोद्दिष्टं चेति । तत्र त्रिपुरुषोदेशेन क्रियते

तपार्वणम् । एकपुरुषोद्देशेन क्रियमाणमेकोद्दिष्टम् / पुनश्च
 
श्राद्ध
 
-