This page has not been fully proofread.

८९०
 
न्यायकोशः ।
 
युक्तं कर्म
 
[ क्रियते नृभिः । सुविशुद्धेन भावेन तदानन्त्याय कल्पते ॥
• इति । अश्रद्धाप्रयोजनं च भगवद्गीतायाम् अश्रद्धया हृतं दत्तं तपस्तप्तं
कृतं च यत् । असदित्युच्यते पार्थ न च तत् प्रेस नो इह ॥
( गीता अ० १७ श्लो० २८) इति । अज्ञश्चाश्रद्दधानश्च संशयाला
विनश्यति ( गीता ४।४० ) इति च । इयं श्रद्धा त्रिविधा । त्रिविधा
भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी
चेदि तां शृणु ॥ ( गीता अ० १७ श्लो० २) इति । [4]
आस्तिक्यबुद्धिः श्रद्धा इति पौराणिका वदन्ति । २ आदरः । ३ शुद्धिः ।
 
४ स्पृहा । ५ चित्तप्रसादः ।
 
श्रपणम् – रूपादिपरावृत्त्युपलक्षिताधःसंतापनम् । यथा कृष्णलं अपयेत्
इत्यादौ श्रपयत्यर्थः । कृष्णलो यवत्रयमितं सुवर्णम् ( म० ० 8
 
पृ० ५६ ) ।
 
श्रवणम् - १ श्रोत्रेन्द्रियजन्यं शब्द विषयकं ज्ञानम् । यथा श्रूयते सुपुरुष-/
ज्ञानम् । यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिष्यासितम्ब
चरितं किं तद्यन्न हरन्ति काव्यालापाः इत्यादौ । २ श्रुतिवाक्यो ।
 
( बृ० २।४।५ ) इत्यादौ ( म०
 
प्र० १ ) । यथा वा श्रोतव्यः ।
 
श्रुतिवाक्येभ्यो मन्तव्य चोपपत्तिभिः इत्यादौ । अत्र श्रवणं च श्रुतिप
पक्षिका संसर्गज्ञानानुमिति: ( प० च० १० २० ) । ३ अशेषशब्द /
विषयं सिद्धिज्ञानं श्रवणम् ( सर्व० सं० पृ० १६६ नकु० //
 
अश्विन्यादिषु
 
ॐ ४ शब्द ग्राहक मिन्द्रियम् श्रोत्रम् । ५ मौहूर्तिकास्तु
द्वाविंशो (२२) नक्षत्र विशेष इत्याहुः । ६ मुण्डरिकावृक्षः (वाच० ///
श्राद्धपक्ष:- अर्को नभस्यकन्यास्थे श्राद्धपक्षः प्रकीर्तितः ( देवङः )
 
( पु० चि० पृ० २१ ) ।
 
श्रद्धया
 
श्राद्धम् -[क अदनीयस्य तत्स्थानीयस्य वा द्रव्यस्य प्रेतोद्देशेन श्र
• त्यागः । अत्र व्युत्पत्तिः श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते इति /
श्राद्धं द्विविधम् पार्वणम् एकोद्दिष्टं चेति । तत्र त्रिपुरुषोदेशेन क्रियते
तपार्वणम् । एकपुरुषोद्देशेन क्रियमाणमेकोद्दिष्टम् / पुनश्च
 
श्राद्ध
 
-