2023-12-25 14:53:44 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८८८
 
न्यायकोशः ।
 
( जैमि० ३।१।४ ) इति च । [ख यः परार्थः स शेषः ( जै०

सू० वृ० ३। १ । २ ) । पारार्थ्य च परोदेशप्रवृत्तकृतिव्याप्यत्वम् ।

७ पौराणिकास्तु भगवतो मूर्तिविशेष इत्याहुः । तदुक्तम्

मूर्तिर्ज्ञानरूपा शिवाऽमला । वासुदेवाभिधाना सा गुणातीता

ष्कला ॥ द्वितीया कालसंज्ञा च तामसी शेषसंज्ञिता । निहन्ति सकल-

श्वान्ते वैष्णवी परमा तनुः ॥ ( कूर्मपु० अ० ४८) इति ।

८ तात्रिकास्तु प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता इत्याहुः ।
 

भगवतो
 
९ काव्यज्ञास्तु सर्पराज इत्याहुः ।
 
-
 
शेषवत् –

 
<शेषवत्>
( अनुमानम् ) १ यत्र कार्येण कारणमनुमीयते तत् / यथा

पूर्वोदक विपरीतमुदकम् नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोनुमीयते

भूता वृष्टिः इति (वात्स्या० १११ (५) । अत्र वृत्तिकार इत्थं व्यवृत / शेष:

कार्यम् तलिङ्गकं शेषवत् । यथा नदीवृद्ध्या वृष्यनुमानम् । अथ वा

शेषो व्यतिरेकः । तद्वत्केवलव्यतिरेकीत्यर्थः । यथा पृथिवीतरेभ्यो भिद्यते

गन्धवत्त्वात् इत्यादि (गौ० वृ० ११ १/५) । २ शेषवन्नाम परिशेष:/स

च प्रसक्त प्रतिषेधेन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः । यथा सदनित्यमित्येव

मादिना द्रव्यगुणकर्मणामविशेषेण सामान्यविशेषसमवायेभ्यो निर्मक्त

शब्दान्तरहेतुत्वात् यस्तु शिष्यते सोयम् इति शब्दस्य गुणत्वप्रतिपत्तिः

शब्दस्य तस्मिन्द्रव्यकर्मगुणसंशये न द्रव्यम् एकद्रव्यत्वात् न
 
कर्म
 

( वात्स्या० ११११५ ) ।
 

 
<
शोकः>
( दोषः ) [ क ] इष्टवियोगे तल्लाभार्हताज्ञानम् (गौ० १०/

४ । १ । ३ ) । यथा अशोच्यानन्वशोचस्त्वम् ( गीता २/४५ ) इत्यादौ ।

इत्यादौ च शोकशब्दस्यार्थः । [ख ] केचित्तु इष्टवियोगजातो दुःखा

यथा वा निवसति तरुणी ते कोक शोकं विमुञ्च ( मुकु० भाण० /

नुगुणश्चित्तवृत्तिविशेष इत्याहुः ( वाच० ) । [ग] ]

सति तत्प्राध्यशक्यप्रार्थना शोकः ( न्या० वा० ) ।

 
<
शोषणम् - >
१ वातादिना रसाद्यपहारेण काठिन्यापादनम् ।
 
इष्टविषय
 
यथा पृथिवी
 

शोषयति इत्यादौ । २ चोषणेन रसाकर्षणम् ( हेमच० ) / ३ काम
 
-
 
एका