This page has not been fully proofread.

८८८
 
न्यायकोशः ।
 
( जैमि० ३।१।४ ) इति च । [ख यः परार्थः स शेषः ( जै०
सू० वृ० ३। १ । २ ) । पारार्थ्य च परोदेशप्रवृत्तकृतिव्याप्यत्वम् ।
७ पौराणिकास्तु भगवतो मूर्तिविशेष इत्याहुः । तदुक्तम्
मूर्तिर्ज्ञानरूपा शिवाऽमला । वासुदेवाभिधाना सा गुणातीता
ष्कला ॥ द्वितीया कालसंज्ञा च तामसी शेषसंज्ञिता । निहन्ति सकल-
श्वान्ते वैष्णवी परमा तनुः ॥ ( कूर्मपु० अ० ४८) इति ।
८ तात्रिकास्तु प्रसादान्निजनिर्माल्यदाने शेषेति कीर्तिता इत्याहुः ।
 
भगवतो
 
९ काव्यज्ञास्तु सर्पराज इत्याहुः ।
 
-
 
शेषवत् – ( अनुमानम् ) १ यत्र कार्येण कारणमनुमीयते तत् / यथा
पूर्वोदक विपरीतमुदकम् नद्याः पूर्णत्वं शीघ्रत्वं च दृष्ट्वा स्रोतसोनुमीयते
भूता वृष्टिः इति (वात्स्या० १११ (५) । अत्र वृत्तिकार इत्थं व्यवृत / शेष:
कार्यम् तलिङ्गकं शेषवत् । यथा नदीवृद्ध्या वृष्यनुमानम् । अथ वा
शेषो व्यतिरेकः । तद्वत्केवलव्यतिरेकीत्यर्थः । यथा पृथिवीतरेभ्यो भिद्यते
गन्धवत्त्वात् इत्यादि (गौ० वृ० ११ १/५) । २ शेषवन्नाम परिशेष:/स
च प्रसक्त प्रतिषेधेन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः । यथा सदनित्यमित्येव
मादिना द्रव्यगुणकर्मणामविशेषेण सामान्यविशेषसमवायेभ्यो निर्मक्त
शब्दान्तरहेतुत्वात् यस्तु शिष्यते सोयम् इति शब्दस्य गुणत्वप्रतिपत्तिः
शब्दस्य तस्मिन्द्रव्यकर्मगुणसंशये न द्रव्यम् एकद्रव्यत्वात् न
 
कर्म
 
( वात्स्या० ११११५ ) ।
 
शोकः – ( दोषः ) [ क ] इष्टवियोगे तल्लाभार्हताज्ञानम् (गौ० १०/
४ । १ । ३ ) । यथा अशोच्यानन्वशोचस्त्वम् ( गीता २/४५ ) इत्यादौ ।
इत्यादौ च शोकशब्दस्यार्थः । [ख ] केचित्तु इष्टवियोगजातो दुःखा
यथा वा निवसति तरुणी ते कोक शोकं विमुञ्च ( मुकु० भाण० /
●नुगुणश्चित्तवृत्तिविशेष इत्याहुः ( वाच० ) । [ग] ]
सति तत्प्राध्यशक्यप्रार्थना शोकः ( न्या० वा० ) ।
शोषणम् - १ वातादिना रसाद्यपहारेण काठिन्यापादनम् ।
 
इष्टविषय
 
यथा पृथिवी
 
शोषयति इत्यादौ । २ चोषणेन रसाकर्षणम् ( हेमच० ) / ३ काम
 
-
 
एका