2023-12-25 14:51:50 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८८६
 
न्यायकोशः ।
 
यथोक्तम् । शुद्ध्यशुद्ध्योः संस्कार रूपत्त्रेनैक पुरुषस्यै कदोभय स्थितिर्घटते ।

शुद्धेर्भावरूपस्त्रे अशुद्धेस्तदभावरूपत्वे नैतत् घटते । विरोधात् । अत

एवं शङ्खः ततः श्राद्धमशुद्धौ तु कुर्यादेकादशे तथा । कर्तुस्तात्कालिकी

शुद्धिरशुद्धः पुनरेव सः ॥ इति । अशुद्धौ चतुर्थाहादौ इत्यर्थः ।

तात्कालिकी श्राद्ध विधानाक्षेपात् तन्मात्रनिष्ठा शुद्धिः कल्प्यते इत्यर्थः ।

कर्मान्तरे त्वशुद्ध एव सः । एवम् शुद्धेर्भावरूपत्वे अशौचस्य तदभाव-

रूपत्वे विरोधः । तथात्वे अशौचसंकरोपि न स्यात् । एकस्मि

भावरूपे अशौचे सत्यपरस्य तद्रूपस्य तदानीं तत्पुरुषीयशुद्धिरूपप्रतियो-

ग्यन्तराभावादनुपपत्तेः । तस्माच्छुद्ध्यशुद्ध्योर्भावरूपत्वम् ( श्रा०वि० )
 

( शुद्धितत्व० ) ( वाच० ) । अत्राधिकं तु पद्मपुराणे (उ
उत्त० ख०
अ० १९ ) दृश्यम् । ३ दुर्गा देवी इति शाक्ता आहुः ( देवीपु० ) /
 
उत्त० ख०
 

४ विशुद्धिशब्दवदस्यार्थोनुसंधेयः ।
 

 
<
शून्यम्->
१ अत्यन्ताभाववत् । यथा ज्ञानशून्यः पुरुषः इत्यादौ ।

२ निजेनस्थानम् । ३ आकाशः ( शब्दच० ) । ४ बिन्दुमात्राम

( हेमच० ) । ५ असंपूर्णम् । ६ ऊनम् । ७ तुच्छं च (त्रि० अमरः //

 
<
शृङ्गार : - >
१ रसविशेषः । स च स्त्रीपुंसयोरन्योन्यसंयोगं प्रतीच्छा विशेषः ।

द्भेदस्तदागमनहेतुकः । उत्तमप्रकृतिप्रायो रसः शृङ्गार इष्यते ॥

अत्र व्युत्पत्तिः शृङ्गमृच्छति इति शृङ्गारः । अत्रार्थे शृङ्गं हि मन्मथो ।

( सा० ६० परि० ३ श्लो० १८३ ) इति । अयं शृङ्गारो द्विविधः ।
 

विप्रलम्भः संभोगश्चेति ( सा० द० परि० ३ श्लो० १८६ ) / अत्रो ।

क्तम् पुंसः स्त्रियां स्त्रियः पुंसि संयोगं प्रति या स्पृहा / सा

इति ख्याता रतिक्रीडादिकारणम् ॥ इति । २ भूषणम् / ३ लवङ्ग/
 

४ सिन्दूरम् ( वाच० ) ।
 

 
<
शृङ्गारणम् - >
रूपयौवनसंपन्नां कामिनीमवलोक्यात्मानं कामुकमिव
 
-
 

लासैः प्रदर्शयति तच्छृङ्गारणम् ( सर्व० सं० पृ० १७० नकु० ) /
 

 
<शेष:>
१ अवशेषः । स च कचित् कार्यम् व्यतिरेकोचैर्वि यथा पूर्व
वच्छेषवत्सामान्यतो दृष्टं च ( गौ० १/१/५ ) इत्यादौ शेषशब्दार्थः ।
 
चैर्वि
 
यथा पूर्व
 
शेष: - १ अवशेषः । स च कचित् कार्यम् व्यतिरेको
 
-