2023-12-25 14:29:20 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८८२
 
न्यायकोशः ।
 
मूलश्रुतिरनुमातव्या ( अधिकरणमाला १/३ अधि० ४ ) इति । अत्रा-
..

भिधीयते । ततः स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागशः । एवं वै विविधो

धर्मः शिष्टाचारः स उच्यते ॥ त्रयी वार्ता दण्डनीतिः प्रजावर्णाश्रमेज्यया ।

शिराचर्यते यस्माच्छिष्टाचारः स शाश्वतः ॥ दानं सत्यं तपोलोभो

विद्येज्या पूजनं दमः । अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ॥

शिष्टमस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ये । मन्वन्तरेषु सर्वेषु शिष्टाचार

स्ततः स्मृतः ॥ श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः / शिक्ष-

चारविवृद्धस्तु स धर्मः साधुसंमतः ॥ (मत्स्यपु० अ० १२५) इति ।

तपोलोभ इत्यत्र तपः अलोभः इति पदच्छेदः ।
 
D
 
-
 

 
<
शिष्यः>
शिक्षणीयः ( उपदेश्यश्छात्रः ) । यथा श्रीसत्यवतीसुतबादरायण /

व्यासस्य शिष्यः श्रीपूर्ण प्रज्ञाचार्यः (मध्वाचार्यः ) / शिष्यलक्षणं च /

शान्तो विनीतः शुद्धात्मा श्रद्धावान् धारणे क्षमः । समर्थक्ष कुलीन ।

प्राज्ञः सच्चरितो धनी ॥ एवमादिगुणैर्युक्तः शिष्यो भवति

( तन्त्रसा० ) इति । अत्रोच्यते गुरुता शिष्यता वापि तयोर्वत्सरवासतः /

इति । तथा चोक्तं सारसंग्रहे सद्गुरुः स्वातिं शिष्यं वर्षमात्रं प्रतीक्षवेद /

वर्षेकेन भवेद्योग्यो विप्रो गुणसमन्वितः ॥ इत्यादि ।
.

घस्तु स आचार्य उदाहृतः । य आचार्यपराधीनस्तद्वाक्यं धार्यते ॥

शासने स्थिरवृत्तिश्च शिष्यः सद्भिरुदाहृतः (पद्मपु० उ० अ०

 
<
शीत:-१ >
(गुणः) स्पर्शविशेषः । यथा शीत
 
आचारं
 
आपः ( स०
 

सं० ) इत्यादौ । अत्र शीतत्वं च स्पर्शनिष्ठो जातिविशेषः प्रत्यक्षसिवा

इति ज्ञेयम् । २ शीतस्पर्शयुक्त पदार्थः । यथा शीतं शिलत

(मु० १) इत्यादौ शीतशब्दस्यार्थः । ३ वृक्षविशेषः ।

 
<
शुक्रम्->
१ मज्जातश्चरमधातुः । अत्रोक्तम् रसाद्रक्तं ततो मांस मसान्मेवा

इति । ततः स्थूलो भागो रसो मासेन पुंसां शुक्रम् स्त्रीणां चार्तव शुक्र

प्रजायते । मेदसोस्थि ततो मज्जा मज्जाच्छुक संभवः ॥ (भावाद्र ० )

एवं च रस एव केदारकुल्यान्यायेन सर्वान् धातून पूरयन् मासेन न

च भवति । उक्तं च सुश्रुते एवं मासेन रसः शुक्रो भवति स्त्रीणां चेति ।
 
:
 
FFERT
 
शास
 
ال 24