This page has not been fully proofread.

८८०
 
न्यायकोशः ।
 
शिष्या अपि मङ्गलं कुर्युः इति शिष्य शिक्षायै निबन्धं कुर्वन् ( दि० १
पृ० १ ) इत्यादौ शिक्षाशब्दस्यार्थः । [ख] प्रवृत्ति प्रयोजकेष्टसाधन-
• ताज्ञानम् । यथा शिष्य शिक्षार्थ मङ्गलं निबध्नाति इत्यादौ शिक्षाशब्द-
स्यार्थः । २ [क] स्वस्य विद्याप्राप्त्यनुकूलव्यापारः (विद्योपादानम्) ।
• यथा अशिक्षतास्त्रं पितुरेव मन्त्रवत् (रघु० ३।३१ ) इत्यादौ । [ख]
अध्यापनम् । यथा शिक्षक इत्यादौ । ३ वैदिकास्तु वर्णस्वराधुच्चारण
प्रकारो यत्रोपदिश्यते सा शिक्षा ( वेदाङ्गम् ) । छान्दसत्वादिकार
दीर्घोपि भवति । यथा शीक्षां व्याख्यास्यामः । वणेः स्वरः । मात्रा बलम् ।
साम संतानः । इत्युक्तः शीक्षाध्यायः ( तैत्ति० उप० ) इति । अस्याः
शिथिल : – ( गुणः ) अदृढः संयोगविशेषः । स च तूलकादौ परिमाणं,
शिक्षायाश्च पाणिनिशिक्षानारद शिक्षाव्यास शिक्षादयो ग्रन्थाः सन्ति ।
जनयति ( भा० प० गु० श्लो० ११३ ) । अत्र शिष्टं तु.
 
शब्दव्याख्याने दृश्यम् ।
 
शिरा – स्थूलनाची ( संगीतरत्नाकरे ) ।
)
 
शिवः – शिवशब्देन शिवत्वयोगिनां मन्त्रमन्त्रेश्वरमहेश्वरमुक्तात्मशिवानी /
सवाचकानां शिवत्वप्राप्तिसाधनेन दीक्षादिनोपायकलापेन सह पतिपदाच
 
संग्रह: ( सर्व० सं० पृ० १८० शै० ) । शिवत्वं च पाशा
 
-
 
प्रचय-
शिष्ट: – १ [क ] फलसाधनत्वांशे भ्रान्तिरहितः ( दि० १ पृ०
अत्र शिष्टत्वं च क्षीणदोषपुरुषत्वम् । यथा मन्वादीनां शिष्टत्वम्,
प्राञ्च आहुः ( न्या० सि० दी० पृ० २ ) । ख 1
त्वांश अभ्रान्तः ( मू० म० १ ) । यथा मन्वादिः
 
नित्यनिरतिशयदृक्कियारूपचैतन्यात्मकत्वम् (सर्व० सं० पृ० १८२ रौ० ) / /
 
1
 
५०५//
 
वा० १) । [ग] धर्मज्ञास्तु स्वीकृतवेदप्रमाणभावः / सर्वे वेदश
• स्वस्वतात्पर्यविषयार्थे प्रमाणम् इत्याकारकानाहार्यनिश्चयवान् इत्यर्थः ।
अत्र बालकपतितान्त्यजाद्यतिरिक्तः इति विशेषणमस्ति (मू०.)
पृ० १०६ - १०८) । [घ ] वेदप्रामाण्याभ्युपगन्तृत्वे सति यो दा
 
इष्टसाधन-
शिष्टः (40