This page has not been fully proofread.

न्यायकोशः ।
 
८७९
 
शास्त्रमित्यभिधीयते॥ यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् । अतोन्यो
ग्रन्थविस्तारो नैव शास्त्रं कुवर्त्म तत् ॥ (मध्यभाष्य ० १ १/३ पृ०१५ )
इति । असच्छास्त्रं तु बौद्धचार्वाकादिप्रणीतशास्त्रम् । सांख्ययो-
गादिकं पाशुपतादिशास्त्रं च स्वबुद्धिरचितत्वेनासदेवेति विभावनीयम् ।
तद्यथोक्तम् अतो वेदविरुद्धार्थशास्त्रोक्तं कर्म संत्यजेत् । खबुद्धिर-
चितैः शास्त्रैः प्रतायेंह च बालिशान् ॥ विघ्नन्ति श्रेयसो मार्ग लोक-
नाशाय केवलम् । निन्दन्ति देवता वेदांस्तपो निन्दन्ति सद्विजान् ॥
1 तेन ते निरयं यान्ति ह्यसच्छास्त्र निषेवणात् । श्रुतिस्मृतिसदाचार विहितं
कर्म शाश्वतम् ॥ स्वं स्वं धर्म प्रयत्नेन श्रेयोर्थीह समाचरेत् । खबुद्धिर-
चितैः शास्त्रैर्मोहयित्वा जनं नराः ॥ तेन ते निरयं यान्ति युगानां सप्त-
विंशतिम् (पद्मपु० अ० १७ ) ( वाच० ) इति । तामसशास्त्राणि च
पद्मपुराणे पार्वर्ती प्रतीश्वरेणोक्तानि यथा श्रृणु देवि प्रवक्ष्यामि ताम-
सानि यथाक्रमम् । येषां श्रवणमात्रेण पातिव्यं ज्ञानिनामपि ॥ प्रथमं हि
• मयैवोक्तं शैवं पाशुपताभिधम् । मच्छत्तयावेशितैर्विनैः संप्रोक्तानि ततः
परम् ॥ कणादेन तु संप्रोक्तं शास्त्रं वैशेषिक
न्यायं सांख्यं तु कपिलेन वै ॥ द्विजन्मना जैमिनिना पूर्व वेदमपार्थतः ।
• निरीश्वरेण वादेन कृतं शास्त्रं महत्तरम् ॥ विषणेन च संप्रोक्तं चार्वाक-
मतिगर्हितम् । दैत्यानां नाशनार्थाय विष्णुना बुद्धरूपिणा ॥ बौद्धशास्त्र-
मसत्प्रोक्तं नग्ननीलपटादिकम् । मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमेव
च ॥ मयैव कथितं देवि कलौ ब्राह्मणरूपिणा । अपार्थं श्रुतिवाक्यानां
दर्शयलोकगर्हितम् ॥ कर्मस्वरूपत्याज्यत्वमत्र च प्रतिपाद्यते । सर्वकर्म-
परिभ्रंशन्नैष्कर्म्य तत्र चोच्यते ॥ परात्मजीक्योरैक्यं मयात्र प्रतिपाद्यते ।
ब्रह्मणोस्य परं रूपं निर्गुणं दर्शितं मया ॥ सर्वस्य जगतोप्यस्य नाशनायें
कलौ युगे । वेदार्थवन्महाशास्त्रं मायावादमवैदिकम् ॥
जगतां नाशकारणात् (सांख्यप्रवचनभाष्यप्रस्तावनायां धृतानि पद्मपु
राणवचनानि पृ० ६-७ ) ( वाच० ) ।
शिक्षा-१ [क] कर्तव्यत्वेन ज्ञानम् ( राम० ) । यथा ग्रन्थारम्भे
 
महत् । गौतमेन तथा