This page has not been fully proofread.

८७८
 
न्यायकोशः ।
 
क्या नद्या एकदेशस्थलविशेषजातो विष्ण्वादिदेवचऋयुत्त शिलाविशेषः ।
यथा ब्राह्मणगृहे नित्यं पूजनीयाः श्रीवासुदेवहयग्रीव श्री लक्ष्मीनृसिंहसीता-
रामाख्या: शालग्रामाः । शालग्रामोत्पत्तिप्रकारस्तु कीटयोनिं प्रपद्येथाः
• इति गण्डक्या: सुरान् प्रति शापे तेन कर्मविपाकेन जडा कृष्णा नदी
भव इति देवानां गण्डकीं प्रति शापे च जाते विष्णुना तत्समाधाना-
योक्तं यथा शृणु ब्रह्मन् महादेव शृणु देव गजानन । मद्रणौ ब्राह्मणो
ग्राहमातङ्गौ शापतोत्र वै ॥ भविष्यतस्तयोर्मोक्षं वदिष्यामि कलेवरम् ।
• शीर्ण भविष्यति यदा तन्मेदोमज्जसंभवाः ॥ पाषाणान्तर्गताः
वज्राख्याः प्रभविष्यथ ( ब्रह्मवै० अ० १९) इत्यादि । वासुदेवा दिना
मफलमेदास्तु वराहपुराणे ज्ञेयाः । अत्र प्रशंसा शालग्रामशिला स्पर्श
कुर्वन्ति दिने दिने । वाञ्छन्ति करसंस्पर्श तेषां देवाः सवासवाः ॥
 
ये
 
इति ।
 
-
 
शासनम् - १ [क प्रवर्तकव्यापारः । स च धर्म कुरु इत्यादिविधिध
टितोपदेशरूपः । यथा माणवकं धर्म शास्ति इत्यादौ शास्तेरथ : (०
म० ) । [ख ] निकृष्टस्य हितसाधनं प्रवर्तनम् । २ राजदत्तभूमिः ।
३ राजलेख्य विशेषः । ४ शिक्षा ( दण्ड : ) इति व्यवहारज्ञा
शास्त्रम् - [क ] प्रमाणादिवाचकपदसमूहः व्यूहविशिष्टः । यथा
ध्यायी न्यायदर्शनम् शास्त्रम् (न्या० वा० पृ० १-२)/
 
'
आहुः
 
अत्र
 
विशेषाधायकग्रन्थः । यथा वैशेषिकदर्शनम् । [ग] ऋग्यजुः सामा
व्युत्पत्तिः शिष्यतेनेन ( शास-ष्ट्रन्) इति शास्त्रम् । [ख]ज्ञान /
थर्वा च भारतं पञ्चरात्रकम् । मूलरामायणं चैव शास्त्रमित्यभिधीयते ॥
( सर्व० सं० पृ० १५७ पूर्णप्र० ) । [ घ शास्ति च त्रायते चेति ।
केशरपूनशेषान् संत्रायते दुर्गतितो भवाय /
तच्छासनात्राणगुणाच शास्त्रमेतद्वयं चान्यमतेषु नास्ति ॥ ( नागार्जुन
 
शास्त्रम् । यच्छास्ति वः
 
कृतकारिका ५ बौद्धदशेने) । शास्त्रं द्विविधम् सच्छास्त्रम् भसच्छा
स्कान्दे ऋग्यजुःसामाथर्वा च भारतं पञ्चरात्रकम् / मूलरामायणं
च । तत्र सच्छास्त्रं हितानुशासनग्रन्थः । यथा ऋगादिशास्त्रम् / दु