2023-12-25 14:23:10 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

८७६
 
न्यायकोशः ।
 
विशेष्यकः सर्वतत्रसिद्धो बोधः । पश्य मृगो धावति इत्यादौ मृगामिन-

कर्तृकं घावनं पश्य इति क्रियामुख्यविशेष्यको बोधः । अत्र वैयाकर-

णानामयमाशयः । घावनक्रियाया एव दृशिक्रियायां कर्मतयान्वयो विव

क्षितः । तस्याश्च प्रातिपदिकार्थत्वाभावान्न धावतिपदोत्तरं द्वितीया / नैया-

यिकमते तु मृगपदार्थस्य दृशिक्रियायामन्वयेन तस्य प्रातिपदिकार्थत्वेन च

मृगपदोत्तरं द्वितीयापत्तिः इति । पचति भवति इत्यादौ पाकामिनकर्तृक

भवनम् इति क्रियामुख्य विशेष्यको बोधः । शृणु मेघो गर्जति इत्याद

तु मेघाभिन्नकर्तृकं गर्जनं शृणु इति गर्जनरूपधात्वर्थमुख्य विशेष्यकः

शाब्दबोधो वैयाकरणानां संमतः । अत्रायं भावः । श्रुधात्वर्थश्रवणि

यायां शब्दरूपस्य गर्जनस्यैव योग्यतयान्वयः । न तु नैयायिकमत इव

गर्जनकर्तृमेघस्य कर्मतासंबन्धेनान्वयः । अयोग्यत्वात् इति । प्रथमान्ता-

दाहरणानि तु घटो न भवति पटः त्रयः कालाः पश्य लक्ष्मण पम्पायां ।

मुख्य विशेष्यकशाब्दबोधानीकर्तृनैयायिकमते तादृशबोधोपपादकमुख्यो- /

बकः परमधार्मिकः । अश्वो गच्छत्यानय इत्यादीनि द्रष्टव्यानि ।'

न भवति पटः इति वाक्यात् घटमेदवान् पटः इति प्रथमान्तार्थमुख्य /

विशेष्यको बोधः । त्रयः कालाः इत्यत्र त्रित्वविशिष्टाः कालाः इति

मुख्यविशेष्यक एव बोधः । अत्र नैयायिकानामयमाशयः । त्रयः
 
घटो
 
काळ.
काला
 

इत्यत्र क्रियासमभिव्याहाराभावान्न क्रियामुख्यविशेष्यको बोधः / काळ

यस्य जीवेन ज्ञातुमशक्यत्वेन जीवेन ज्ञायन्ते इत्यध्याहारासंभवः ।

ईश्वरेण ज्ञायन्ते इत्यध्याहारे क्रियमाणे तु मानाभावः / अस्तिर्भवन्तीपरः /

सन्ति इत्यस्य तु नाध्याहारः संभवति । इदानीं त्रयाणां कालानामविध-/

ष्टबकं पश्य इति बोधः । अत्रायं भावः । परमधार्मिकत्व विशिष्टकस्य/

मानत्वात् इति । परमधार्मिको बकः पश्य इत्यादौ परमधार्मिकत्वविशि

दोत्तरं द्वितीयापत्तिः । एवमेव पश्य मृगो धावति इत्यादावप्युपपत्ति

वाक्यार्थत्वेन पदार्थत्वाभावात्प्रातिपदिकार्थत्वमेव नास्ति इति
 

ष्टव्या । पचति भवति इत्यादौ तु तथा
 
भाष्यप्रयोगादेव
 
न बकप
 
क्रियामख्यवि