This page has not been fully proofread.

न्यायकोशः ।
 
८७१
 
कवायुसंबन्धात् । अन्यथा तादृशवायुसंबन्धानङ्गीकारे भग्नक्षतसंरोहणा-
दिकं न स्यात् । किं च वृक्षादयोपि शरीरभेदा एव । भोगाधिष्ठान-
त्वात् । न खलु भोगाधिष्ठानत्वमन्तरेण जीवन स्मरण स्वप्नजागरणभेष-
जप्रयोगबीजसजातीय नुबन्धानुकूलोपगमप्रतिकूलापगमादयः संभवन्ति ।
भोगोपपादकः प्राणवायुः । तदुपपादकं तु वृद्धिक्षतभग्नसंरोहणादिकम्
इति । आगमोप्यस्ति प्रमाणम् नर्मदातीरसंभूताः सरलार्जुनपादपाः ।
नर्मदातोयसंस्पर्शान्ति परमां गतिम् ॥ गुरुं हुंकृत्य तुंकृत्य विप्रं

४/२/५ ) (दि० ११२) इत्यादि । तथा शरीरजैः कर्मदोषैर्याति
स्थावरतां नरः ( याज्ञ० ) ( त० व० पृ० ११६) इत्यादि । मन्वा-
दिविषये तु श्रूयते ब्रह्मणो मानसा मन्वादयः पुत्राः इति
 
• निर्जित्य वादतः । श्मशाने जायते वृक्षः कङ्कmms
 
पुत्राः
 
इति । ब्राह्मणमपि
 
प्रजापतिः प्रजा अनेका असृजत् । स तपोतप्यत । प्रजाः सृजेयमिति ।
समुखतो ब्राह्मणमसृजत् । बाहुभ्यां राजन्यम् । ऊरुभ्यां वैश्यम् ।
पद्भ्यां शूद्रम् (वै० उ० ४२११) इति । दुर्वासःप्रभृतयो मानसाः
(वै० ४१२१८ ) ( प०
( त० व० ) । अत्रेदं
 
अहंकारेभ्यः समभवदङ्गिराः इति -
 
मा० ) । केचित्तु देवादीनां शरीरं तैजसमाहुः
 
• बोध्यम् । क्षुद्रजन्तूनामूष्मजानां मशकादीनां तु यातनाशरीरमध्ययो-
• निजमेव ( वै० उ० ४/२/५ ) (मु० १ ) ( सि० च० ) इति ।
एतच्छरीरं त्वधर्मविशेषसहितेभ्योणुभ्य एव जायते इति ज्ञेयम् (वै०
४/२/७ ) (प० मा०) । सुश्रुते विशेष उक्तः । द्रव्याणि पुनरोषधयः ।
•ता द्विविधाः स्थावराः जङ्गमाश्च । तासां स्थावराश्चतुर्विधाः वनस्प-
• तयः वृक्षाः वीरुधः ओषधयश्च इति । जङ्गमा अपि चतुर्विधाः जरायु-
जाण्डजस्वेदजोद्भिज्जाः । तत्र पशुमनुष्यव्यालादयो जरायुजाः । खगस-
• पेसरीसृपप्रभृतयोण्डजाः । क्रिमिकीटपिपीलिकाप्रभृतयः खेदजाः । इन्द्र-
गोपमण्डूकप्रभृतय उद्भिज्जाः इति ।
 
1
 
शरीरी — जीवात्मा । यथा अथाकाशशरीरिणाम् ( मा०प० लो० २७)
यादौ शरीरशब्दयार्थः । तत्स्वरूपं भावप्रकाशे सुश्रुतादौ चोतं
 
ama
 
-
 
DIS