2023-12-25 14:17:47 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
ते शरीरम् इति श्रूयते ( वात्स्या० ३।१।३२) । मानुषादिशरीरेषु वेद-

पाकादीनां जलादिविकाराणामुपलब्धिस्तु पञ्चानां भूतानां परस्परमुपष्ट-

म्भकसंयोगादेव (वै० ४/२/२-४ ) ( गौ० ३११/३१ ) इति ।

एवं जलीयतैजसवायवीयशरीरेष्वपि विज्ञेयम् । शरीरं द्विविधम् योनिजम्

अयोनिजं च ( वै० ४।२।५ ) । शुक्रशोणितसंनिपातजन्यं योनिजम्

पृ० ४ ) । अयोनिजं च शुक्रशोणितसंनिपातानपेक्षम्

। (व० उ० ४/२५ ) ( प्रशस्त० पृ० ४ ) । योनिजमयोनिजं च

पार्थिवशरीरम् । तदुक्तं योगार्णवे देहश्चतुर्विधो जन्तोर्ज्ञेय उत्पत्तिभेदतः ।

उद्भिज्ज : स्वेदजोण्डोत्थश्चतुर्थश्च जरायुजः ॥ उद्भिद्य भूमिं निर्गच्छतु

द्भिज्जः स्थावरश्च यः । उद्भिज्जा: स्थावरा ज्ञेयास्तृणगुल्मादिरूपिणः ॥

( वाच० ) इति । आप्यं तैजसं वायवीयं चायोनिजमेव वरुणादित्यवायु-

लोकेषु प्रसिद्धं च ( वै० उ० ४।२।११) । तत्र प्रमाणमनुमानम् / तथ

जलत्वाद्यपि सामान्यं शरीरसमवायिगम् । द्रव्यारम्भक नित्यस्थजातिवा-

पार्थिवशरीरम् द्विविधम् जरायुजम् अण्डजं च । जरायुजं मानुषपशु-

पृथिवीत्ववत् ॥ (त० व० प्रमाणपरि० पृ० ११६) इति । तत्र योनिं

गाणाम् । अण्डजं पक्षिसरीसृपाणाम् ( प्रशस्त० पृ० ४)19

मत्स्यादयोपि सरीसृपवदेव (वै० उ० ४१२१५ ) ।

वशरीरं च त्रिविधम् स्वेदजम् उद्भिज्जम् अदृष्टविशेषजन्यं च ।

स्वीक्रियते ( दि० १ ) ( त० कौ० ) । अहंकारेभ्यः समभवदङ्गिराः ।

बोध्यम् । अयोनिजपार्थिवशरीराणामुत्पत्तिर्धर्मविशेषसहितेभ्योणुम्प एवं

स्वेदजं शरीरं यूकालिक्षादीनाम् । उद्भिज्जं वृक्षतृणगुल्मादीनाम् / अड

इन्वर्थसंज्ञाया आगमेपि दर्शनात् ( त० व० पृ० ११७) इति । तत्र

दीनां शरीरत्वमस्त्येव । तथापि चेष्टावत्त्वमिन्द्रियवत्वं च नोद्भिदां फुटत

शेषजन्यं मन्वादीनां देवर्षिनारदादीनां च ( त० कौ० ) । यद्यपि वृक्षा-

रम् । अतो न शरीरव्यवहारः (वै० उ० ४/२/५ ) । अतः

वृक्षादीनां शरीरत्वं नेच्छन्ति (त० व० पृ० ११६) । अथ वृक्षादीनां

शरीरत्वे प्रमाणमनुमानं प्रदर्श्यते । वृक्षादावपि चेष्टास्त्येव / आध्यात्मि
 
( प्रशस्त
 
२५०
 
अयोनिजं
 
कीट
 
366
 
अद
 
। अदृष्टवि