2023-12-25 14:15:05 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
चिन्नैयायिकानां मते वीचीतरङ्गन्यायेन तदुत्पत्तिः । केषांचिन्मते तु

कदम्बको रकन्यायेन तदुत्पत्तिः ( भा०प० श्लो० १६७) । तत्राचा

तदुत्पत्तिर्यथा आद्यया वीच्यान्यो महानेकस्तरङ्गो जन्यते । तेन तरङ्गेण

च महत्तरं तरङ्गान्तरम् । तद्वत् आद्यशब्देन बहिर्दश दिगवच्छिन्नोन्यशब्द-

स्तेनैव शब्देन जन्यते तेन चापरस्तव्यापकः शब्दः इत्येवं क्रमेण श्रोत्रो-

[पत्तिः । अनन्तरम् तद्बहिर्दशदिगवच्छेदेन प्रथमशब्दात्तद्व्यापको द्वितीयः

त्पन्नः शब्दो गृह्यते । भेरीदण्डाद्यभिघातात्तद्देशावच्छेदेना द्यशब्दसो-

शब्दः । ततस्तद्वहिर्दशदिगवच्छिन्नस्तृतीयः शब्दो द्वितीयशब्द
 

इत्येवं क्रमेण चतुर्थादिशब्दानामप्युत्पत्तिर्बोध्या । द्वितीया तदुत्पत्तिर्यथा ।

कदम्बपुष्पस्य सर्वावयवेषु युगपत्कोरकाणामुत्पत्तिः तद्वत् आद्यशब्दाइ- /

शसु दिक्षु दश शब्दा उत्पद्यन्ते तैश्चान्ये दश शब्दा उत्पद्यन्ते इत्येवं

सर्वासु दिक्षूपर्युपरि शब्दानामुत्पत्तिः ( मु० गु० पृ० २३६ ) इति ॥

द्वितीयादिशब्दो नैकः न वा दशदिगवच्छिन्नः । किं तु दशसु दिक्षु ।

द्वितीयाद्याः शब्दा दश उत्पद्यन्ते इत्येतन्मते विशेषः (३०० /

२।२।३७ ) । वायुगतेः समानत्वे प्रथमः पक्षः । असमानत्वं द्वितीय इति ।

बोध्यम् । वैयाकरणास्तु वर्ण: अकारादिः नित्यः इत्याहुः (न्या० म०४ /

पृ० ३१) (चि० ४ ) ( त० सं० ) ( सि० च० ) (त० ०/

(नील० ) । तन्मते वर्णानां नित्यत्वे प्रमाणमनुमानम् / तच वयो॑ ।

नित्यो ध्वन्यन्यशब्दत्वात् स्फोटवत् ( न्या० म० ४ पृ० ३१) इति //

तत्र अर्थबोधकशब्दं स्फोटात्मकमिच्छन्ति वैयाकरणाः । तथा च पचा-/

शद्वर्णा: अष्टाक्षरो मन्त्रः त्र्यक्षरो मन्त्रः अष्टाक्षरानुष्टुप् इत्यादिसंख्यामा

पपद्यते इति । तन्न सहन्ते वैशेषिकाः । पञ्चाशदादिसंख्यायाः सद्भावः /

कत्वगत्वादिजातित एवोपपद्यते इति न वर्णानां नित्यत्वम् इति (वै०)
 
4०४)//
 

२।२।३७ ) । शब्दो न प्रमाणम् इति सौगता आहुः (प्र० प्र०
 

प्र० ४ ) । अत्र मध्वमतानुयायिवेदान्तिनस्तु वेदान्तोपयोगित्वेनैवं शब्द

विभजन्ते । शब्दो द्विविधः प्रमाणशब्दः अप्रमाणशब्दव । तत्र प्रमाण
 
8