2023-10-18 08:44:55 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

३८
 
न्यायकोशः ।
 
शब्द: अनित्यः शब्दत्वादित्यादौ । (अयमसाधारणो हेतुः ) ( त० व०

२।३।४९ ) ( वै० उ० ३।१।१५ ) । साध्यसंशयहेतुरनैकान्तिकः ।

स द्विविधः । साधारणः असाधारण: ( त० मा० ४८ ) । प्रकारान्तरे-

णानैकान्तिकस्त्रिविधः साधारण: असाधारणः अनुपसंहारी ( गौ० वृ०
 
1
 

१/२/५ ) ( भा० प० ७३ ) ( त० सं० ) ।

 
<
अनैकान्तिकलम्>
सव्यभिचारत्ववदस्यार्थोनुसंधेयः ।

 
<
अन्तः ->
१ संबन्धः । यथा ते विभक्तयन्ताः पदम् (गौ० सू० २१२/६० )

इत्यत्र । विभक्तिर्नाम वृत्तिः । अन्तो नाम संबन्धः । तेन वृत्तिमत्त्वं पदत्व-

मित्यर्थः । एतच्च गौतमसूत्रवृत्तावत्रैव स्पष्टम् । २ ध्वंसः । यथा सादिरनन्तः

प्रध्वंस: ( त० सं० ) इत्यादावन्तः । ३ चरमावयव इति शाब्दिकाः ।

४ निर्णय इति वेदान्तिनो वदन्ति । ५ स्वरूपम् । ६ स्वभावः ।

- ७ सीमा । ८ निकटम् । ९ मनोहर इति काव्यज्ञाः ।

 
<
अन्तःकरणम्>
१ मनोबदस्यार्थोनुसंधेयः (प० मा० ) । २ ज्ञानसुखा-

दिसाधनमाभ्यन्तरं मनोबुद्ध्यहंकारचित्ता दिपदाभिलप्यमान मिन्द्रियमिति

मायावादिन आहुः । तन्मते अन्तःकरणं चतुर्विधम् । तदुक्तम्- मनो

बुद्धिरहंकारश्चित्तं करणमान्तरम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे

इत्युक्तकार्यभेदात् । अन्यत्र व्यक्तमुक्तम् - यदा तु संकल्प विकल्पकृत्यं तदा

भवेत्तन्मन इत्यभिख्यम् । स्याद्बुद्धिसंज्ञं च यदा तु वेत्ति सुनिश्चितं

संशयरूपहीनम् । अनुसंधानरूपं तच्चित्तं च परिकीर्तितम् । अहंकृत्या-

त्मवृत्त्या तु तदहंकारतां गतम् इति (वाच० ) ।
 
अन्तरम् –

 
<अन्तरम्>
१ मनः । २ अवकाशः । ३ अवधिः । ४ परिधानांशुकम् ।

५ अन्तर्धानम् । ६ भेदः । ७ परस्परवैलक्षण्यरूपविशेषः । ८ ताद-

र्थ्यम् । ९ छिद्रम् । १० आत्मीयम् । ११ विनार्थः । १२ बहिरर्थः ।

१३ व्यवधानम् । १४ मध्यम् । १५ सदृशम् । १६ आसनं च

( वाच० ) ।
 

 
<
अन्तर्धानम् - >
स्वनिष्ठो योन्यकर्तृकदर्शनविषयता विरहस्तदुद्देश्यको व्यापारः ।
 
-
 

स्वविषयकप्रत्यक्षविरोधिव्यापार इति यावत् । यथोपाध्यायादन्तर्धेत्ते छात्र
 
-