This page has not been fully proofread.

८६४
 
न्यायकोशः ।
 
• लौकिक: शब्द आप्तोक्त एव प्रमाणभूतः । वैदिकस्तु सर्व एव प्रमाण-
भूतः । परमातेन भगवता प्रणीतत्वात् । प्रकारान्तरेणापि प्रमाण-
शब्दो द्विविधः दृष्टार्थः अदृष्टार्थश्च । तत्राद्यो घटोस्ति इत्यादिरूपः ।
• द्वितीयः स्वर्गनरकापूर्वादिशब्दः इति । अप्रमाणशब्दस्तु वहिना सिञ्चेत्
गौरश्वः पुरुषो हस्ती इत्यादिरूपः इति । अत्र शब्दो न प्रमाणम् ।
शाब्दज्ञानं तु लैङ्गिकमेव । तथा च शब्दोनुमान एवान्तर्भवति इति
वैशेषिकमतम् (वै० ९।२।३ ) । वैशेषिकादीनामाशयस्तु प्रमाण-
शब्दव्याख्यानावसरे ( पृ० ५५४ ) प्रकटीकृतः । नैयायिकास्तु पृथ
गेव शब्दो मानम् । तत्र प्रमाणं सूत्रम् आप्तोपदेशसामर्थ्याच्छन्दादर्थसं
स्यार्थाव्याप्यत्वात् । न हि यत्र शब्दस्तत्र घटानयनादिरूपोर्थः इति
प्रत्ययः ( गौ० २।१।५२ ) इति । न त्वनुमानविधया मानम् / शब्द-
व्याप्तिः । शब्दस्याकाशवृत्तित्वात् । घटादेश्च तदवृत्तित्वात् (न्या० म०
४ ) । तथा च शब्दो ह्यतिरिक्तं प्रमाणम् । तच्च शब्दात्प्रत्येमि इत्यनुष्य-
वसायगम्यज्ञानस्य प्रत्यक्षानुमित्यादिप्रतीतितो विलक्षणत्वेन तादृशज्ञा-
वे ( त० दी० ) । अत्र शब्दस्य
च शक्तत्वमेव । अपभ्रंशादितः ( गाव्यगगर्यादिशब्दतः )
भ्रमाच्छाब्दबोधः इति नैयायिकमीमांसकादय आहुः ।
नामपि शक्तत्व मस्त्येव इत्याहुः ( वै० सा० शक्तिविचा० ।
यः शब्दो यत्रार्थे व्याकरणे व्युत्पादितः स तत्र साधुः । अपभ्रंशा
अत्र शब्दस्यार्थविशेषान्वयबोधने साधुत्वं च व्याकरणैकव्यक्जिका पुण्य
• जनकतावच्छेदकजाति: (वै० सा० द० पृ० १०३) / शब्दो
 
साधुत्व
शक्ति
वैयाकरणा
 
पृ०
 
१५१/
 
द्रव्यम् इति भट्टमीमांसका आहुः । अत्रानुमानं प्रमाणम्
 
णम शब्दो
 
निरवयवेन्द्रियत्वात् मनोवत् इति च । गुणवस्खाच शब्दो द्रव्यम् ।
द्रव्यम् साक्षादिन्द्रिय संबन्धवेद्यत्वात् घटवत् इति । श्रोत्रं द्रव्यग्राहक /
संख्यादयोपि हि शब्दधर्मा अनुभूयन्ते ( न्या० ली० गु०१०
४९) । शाब्दिकास्तु शब्दमुभयस्वरूपमिच्छन्ति । तारत्वादयो गुणाः
शब्द निष्ठास्तदाश्रयत्वाच्छब्दस्य द्रव्यत्वम् आकाशरूपद्रव्याश्रयत्वा
 
.